________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०-७१]
षडशीतिनामा चतुर्थः कर्मग्रन्थः । पैन्नरस पमत्तम्मी, अपमत्ते आइलेसतिगविरहे । ते चिय बारस सुक्केगलेसओ दस अयुबम्मि ॥ एवं अनियट्टिम्मि वि, सुहुमे संजलणलोभमणुयगई । अंतिमलेसअसिद्धत्तभावओ जाण चउ भावा ॥ संजलणलोमविरहा, उवसंतक्वीणकेक्लीण तिगं । लेसाभावा जाणसु, अजोगिणो भावदुगमेव ॥ अविरयसम्मा उवसंतु जाव उक्समगखाइगा सम्मा। अनियट्टीओ उवसंतु जाव उवसामियं चरणं ॥ खीणम्मि खइयसम्म, चरणं च दुगं पि जाण समकालं । नव नव खाइयभावा, जाण सजोगे अजोगे य ॥ जीवत्तमभक्तं, भवत्तं पि हु मुणेसु मिच्छम्मि । साणाई खीणंते, दोन्नि अभवत्तवज्जा उ ॥ सज्जोगि अजोगिम्मि य, जीवत्तं चेव मिच्छमाई ।
ससभावमीलणाओ, भावं मुण सन्निवायं तु ॥ .. व्याख्यातप्राया एबैताः, नवरमेकादश्यां माथायाम् "उवसमगखाइगा सम्म" ति अनेनौपशमिकक्षायिकसम्यक्त्वरूपमौपशमिकक्षायिकभावभेदद्वयं युगपल्लाघवार्थ निरूपितम् । ततश्राविरतादारभ्योपशान्तमोहं यावत् कस्यचिदौपशमिकसम्यक्त्वरूप औपशमिकभावभेदः प्राप्यते कस्यचित् पुनः क्षायिकसम्यक्त्वरूपः क्षायिकभावभेदश्वेति ॥ ७० ॥ . व्याख्यातं मूलद्वारगाथायां भावद्वारम् । सम्प्रति सङ्ख्येयकादिद्वारं प्रचिकटयिषुराह
संखिजेगमसंखं, परित्तजुत्तनियफ्यजुयं तिविहं ।
एवमणंतं पि तिहा, जहन्नमज्झुक्कसा सव्वे ॥ ७१॥ एतावन्त एत इति सङ्ख्यानं सङ्ख्येयम् , “य एचातः” (सि०५-१-२८) इति यप्रत्ययः, तच्च 'एकम्' एकमेव भवति, नापरे असङ्ख्येयादेरिव परीत्तादयो मूलभेदस्वरूपा भेदा अस्य विद्यन्त इति भावः । न सङ्ख्यामहतीत्यसङ्ख्यम् , "देण्डादिभ्यो यः" (सि० ६-४-१६८) इति यप्रत्ययः, असहोयकं तत् पुनः परीत्रं च युक्तं च निजपदं-खकीयपदमसयेयकलक्षणं तच्च परीत्तयुक्तनिज
- १ पञ्चदश प्रमत्तेऽप्रमत्ते आदिलेश्यात्रिकविरहे । त एष द्वादश शुक्लैकलेश्यातो दस अपूर्वे ॥ एवममितेऽपि सूक्ष्मे सजवलनलोभमनुजगत्योः । अन्तिमलेश्यासिद्धलयो वाद्' जानीहि सारो भावाः ॥ समयलनलोभविस्हादुक्मान्तक्षीणकेवलिनां त्रिकम् । लेश्याभाचाजानीहि अयोमिनो भावद्विकमेव । अविरतसम्यक्खादुपशान्तं यावदुपशमकक्षायिके सम्यक्खे । अनिवृत्तितः उपशान्तं यावदीपशामिकं चरणम् ॥ क्षीणे क्षायिकसम्यक्त्रं चरणं च द्विकमपि जानीहि समकालम् । नव नव क्षायिकभावान् जानीहि सयोगेऽयोगे च ॥ जीवलममव्यवं भव्यत्वमपि खलु जानीहि मिथ्याले । सासादनादिषु क्षीणान्तेषु द्वावभव्यखवौं तु ॥ 'सयोगिन्यायोगिनि च जीवलमेव मिथ्यावादीनाम् । खखभावमीलनाद भावं जानीहि सानिपातिक १ सिद्धहेमवादानुशासने “दण्डादेर्यः” इति पाणिनीयसूत्रे तु “दण्डादिभ्यो यत्" इत्येवंरूपं सूत्रम् ॥
For Private and Personal Use Only