SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाः ३४२ ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥५॥ सूत्राणि पृष्ठाः सूत्राणि २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ३५ प्रामानुषोत्तरान्मनुष्याः २२ शेषास्त्वपरगाः ३२० ३६ आर्या म्लेच्छाश्च २३ चतुर्दशनदीसहस्रपरिहता गंगासिन्ध्वादयो नद्यः ३२१ । ३७ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तर२४ भरतः षड्विंशतिपश्चयोजनशतविस्तारः षद् चैकोनविंशतिभागा योजनस्य ३२२ । ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ३४३ २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ३९ तिर्यग्योनिजानां च ३५६ २६ उत्तरा दक्षिणतुल्याः ३२३ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः २७ भरतैरावतयोईद्धि हासौ षट्समयाभ्यामुत्सर्पिण्यव - सर्पिणीभ्याम् अथ चतुर्थोऽध्यायः २८ ताभ्यामपरा भूमयोऽवस्थिताः २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षक १ देवाश्चतुर्णिकायाः देवकुरवकाः २ आदितस्त्रिषु पीतान्तलेश्याः ३० तथोत्तराः ३ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपत्रपर्यन्ताः ३१ विदेहेषु संख्येयकालाः ४ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपाला३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ३२७ नीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः ३३ द्विर्धातकीखण्डे ५ लायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ३४ पुष्कराः च ६ पूर्वयोवीन्द्राः ന് ന &ruru 'MMm ३२६ ३२९ । For Private and Personal Use Only
SR No.020662
Book TitleSarvarthsiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherKallappa Bharmappa Nitve
Publication Year1833
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy