________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठाः
३४२
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥५॥ सूत्राणि
पृष्ठाः सूत्राणि २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः
३५ प्रामानुषोत्तरान्मनुष्याः २२ शेषास्त्वपरगाः
३२०
३६ आर्या म्लेच्छाश्च २३ चतुर्दशनदीसहस्रपरिहता गंगासिन्ध्वादयो नद्यः ३२१ । ३७ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तर२४ भरतः षड्विंशतिपश्चयोजनशतविस्तारः षद् चैकोनविंशतिभागा योजनस्य ३२२ । ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते
३४३ २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ३९ तिर्यग्योनिजानां च
३५६ २६ उत्तरा दक्षिणतुल्याः
३२३
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः २७ भरतैरावतयोईद्धि हासौ षट्समयाभ्यामुत्सर्पिण्यव - सर्पिणीभ्याम्
अथ चतुर्थोऽध्यायः २८ ताभ्यामपरा भूमयोऽवस्थिताः २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षक
१ देवाश्चतुर्णिकायाः देवकुरवकाः
२ आदितस्त्रिषु पीतान्तलेश्याः ३० तथोत्तराः
३ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपत्रपर्यन्ताः ३१ विदेहेषु संख्येयकालाः
४ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपाला३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ३२७ नीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः ३३ द्विर्धातकीखण्डे
५ लायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ३४ पुष्कराः च
६ पूर्वयोवीन्द्राः
ന് ന &ruru 'MMm
३२६
३२९ ।
For Private and Personal Use Only