________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥ ४ ॥
पृष्ठाः
३१६
अथ तृतीयोऽध्यायः
सूत्राणि
१० भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः सूत्राणि
क्षेत्राणि
३१३
११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषध१ रत्नशर्करावालुकापंकधूमतमोमहातमःमभाभूमयो
नीलरुक्मिशिखरिणो वर्षधरपर्वताः ३१४ घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः २९८ १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः
३१५ २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपंचोनैकनरक- १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः
शतसहस्राणि पंच चैव यथाक्रमम् ___३०२ १४ पदमहापद्मतिगिंछकेसरिमहापुण्डरीकपुण्डरीका ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेद
दास्तेषामपुरि नाविक्रियाः
३०४ १५ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो हृदः । ४ परस्परोदीरितदुःखाः
१६ दशयोजनावगाहः ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ३०७ १७ तन्मध्ये योजनं पुष्करम् ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरो- १८ तद्विगुणद्विगुणा हुदाः पुष्कराणि च ३१८ पमा सवानां परा स्थितिः
१९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ३०९ पल्योपमस्थितयः ससामानिकपरिषत्काः ८ द्विविविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ३११ २० गङ्गासिन्धूरोहिद्रोहितास्याहरिद्धारकान्तासीतासीतो ९ तन्मध्ये मरुनाभिर्वत्तो योजनशतसहस्रविष्कम्भो
दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरिजम्बूद्वीपः ३१२ । तस्तन्मध्यगा:
३१९
For Private and Personal Use Only