SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsuri Gyanmandir www.kobatirth.org ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥ ४ ॥ पृष्ठाः ३१६ अथ तृतीयोऽध्यायः सूत्राणि १० भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः सूत्राणि क्षेत्राणि ३१३ ११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषध१ रत्नशर्करावालुकापंकधूमतमोमहातमःमभाभूमयो नीलरुक्मिशिखरिणो वर्षधरपर्वताः ३१४ घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः २९८ १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ३१५ २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपंचोनैकनरक- १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः शतसहस्राणि पंच चैव यथाक्रमम् ___३०२ १४ पदमहापद्मतिगिंछकेसरिमहापुण्डरीकपुण्डरीका ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेद दास्तेषामपुरि नाविक्रियाः ३०४ १५ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो हृदः । ४ परस्परोदीरितदुःखाः १६ दशयोजनावगाहः ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ३०७ १७ तन्मध्ये योजनं पुष्करम् ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरो- १८ तद्विगुणद्विगुणा हुदाः पुष्कराणि च ३१८ पमा सवानां परा स्थितिः १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ३०९ पल्योपमस्थितयः ससामानिकपरिषत्काः ८ द्विविविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ३११ २० गङ्गासिन्धूरोहिद्रोहितास्याहरिद्धारकान्तासीतासीतो ९ तन्मध्ये मरुनाभिर्वत्तो योजनशतसहस्रविष्कम्भो दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरिजम्बूद्वीपः ३१२ । तस्तन्मध्यगा: ३१९ For Private and Personal Use Only
SR No.020662
Book TitleSarvarthsiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherKallappa Bharmappa Nitve
Publication Year1833
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy