SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ७१ (वृत्तिः--साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिब्बनेन कर्मणेति सांपरायिकं, तञ्च तत्पद्वेषनिह्नवमात्सर्यान्तरायाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति ॥) इति सूत्रवचनात् ॥ -सांपरायिककर्मनिषेधः साधनामुपदिष्टः निद्रायां तु सांपरायिक कम्मैव भवति, शयने तस्य भजना तथा श्रीमहानिशीथे-"ण दिवा तुयहिजा दुवालसं' अत्र दिवाशयनमपि निषिद्धं निद्रायां कि वक्तव्यं, रात्रौ तु कारणे संस्तारककरणविधिरस्ति, तत्र शयनयतना अत्र गीतार्था एव साक्षिणी भूत्वा यद्वदंति तदेव प्रमाणं ।। मूल-निद्दाविहि उबएसा, इतियमित्तासु सुत्तवित्तीम् । नहु अथ्थि जिणवराणं,छउमस्थाणं कुतो भणिओ।।१२३॥ छउमस्थाणं दसण,-आवरणस्सोदया जइवि निद्दा । होइ तहावि जिणुत्त,-विहीइ नहु सद्दहेयवा ॥१२४॥ रयणीइ तइय जामे, पडिसेहो केवलस्स जइ हुजा। ता मनिजइ जम्हा, निदाए केवलं नथ्यि ।।१२।। छउमत्थस्स पमाओ, पमायलेसोवि नथ्थि केवलिणो। दुण्हं को आणाए, कोय अणाणाइ आणाए ॥१२६।। जस्सय इरियावहिया, रीयत्तिहा मुत्तमेव सो चेव । जस्सविय संपराई, सो यवो अणाणाए ॥१२७॥ उपसंतकसायस्स य, खीणकसायस्स य तहारियावहिया। इयरस्स संपराइय, इय भणियं पंचमंगमि ॥१२८॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy