SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् . दुःखात् मरणादिरूपात् भयमेषामिति दुःखभया, 'सेणं' ति तद् दुःख 'जीवेणं कडे'त्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह-'पमाएणं'ति प्रमादेनाशानादिना बन्धहेतुना करणभूतेनेति, उक्तं च-"पमाओ य मुणिदेहि, भणिओ अठभेयओ । अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य ॥१॥ रागो दोसो महब्भंसो, धम्ममिय अणायरो। जोगाणं दुप्पणीहाणं, अछहा वज्जियघओ ॥२॥" इति । तञ्च वेद्यते-क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य दुःखभया पाणा १ जीवेणं कडे दुक्खे पमाएणं २ अपमाएणं घेइज्जई ३ त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति ) श्री स्थानाङ्गे चतुर्थाध्ययने २ उद्देशके " चाहिं ठाणेहिं निग्गंथाण वा निग्गंथोण वा अस्सि समयंसि अतिसेसे णाणदंसणे समुप्पजिउकामे समुप्पज्जेज्जा, तं०-इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति १, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति २, पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति ३. फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्म गवेसिया भवति ४, इ.एहि चरहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पज्जेजा" (वृत्तिः-'अस्मिन्निति अस्मिन् प्रत्यक्ष दयानन्तरप्रत्यासन्ने समये अइसेसे'त्ति शेषाणि-मत्यादिचक्षुर्दर्शनादीनि अति क्रान्तं सर्वाधयोधादिगुणैर्यत्तदतिशेषमतिशयपत्केवलमित्यर्थः समुत्पत्सुकाममपीतीहैवाओं द्रष्टव्यः, ज्ञानादेरभिलाषाभावात् , For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy