SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . 'ततः' प्रतिक्रान्तानन्तरं स्ताकं कालम , क्वेत्याह-गुरुपाद मूले' आचार्यान्तिके इति गाथार्थः ॥९०।। । इतिवचनात् ।। मुल-आवस्सय चुण्णीए, हरिभद्देहि कयाइ वित्तीए ! पडिकमणविही एसो. भणिउ भणिउ समासेणं ॥१५॥ वंदणतियं भणियं, इह देसिय राइयंमि पडिकमणा । पंचम अज्झयणमिय, तुरिए चत्तारि भणियाणि ।।९६॥ तत्रविचारणा-मुत्तं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुयकेवलिणा रइयं, अभिन्नदसपुविणा रइयं ॥१॥ इतिमलधारिश्री हेममूरीणां शिष्येण विरचितायां संग्रहिण्यां ॥ श्री आचारांगे चतुर्थाध्ययने-" नाणीवयंती अदुवावि एगे एगे वयंती अदुवावि नाणी" इति वचनात् केवलिचतुर्दशपूर्वविदां वचनानि समानानि तथा नंदीसूत्रे-" तउविपरं भिन्नेसु भयणा" इति वचनात् ॥ मूल-एवं सुयवयणेणं, चउदशपूवीण केवलीणं च । भणियं मुत्तं भन्नइ, तं अन्नुन्नं च अविरुद्धं ॥९७|| (आवश्यकलघुवृत्तौ बृहद्वृत्तौ च तथा जोर्णनियुक्तिपुस्तकेपि प्रक्षेपगाथा बहुला उक्ता परःशताः अत इयमपि ताहगेष संभाव्यते परस्परविरुद्धत्वात् । पुनर्गीतार्था वदंति तदेव प्रमाणं ) आ बीना पानानी कांबीमां छे. यदुक्तं-श्रीआवश्यके-ऊपपातिके च-"इणमेव निग्गंथं पावयणं सचं अणुत्तरं केवलियं पडिपुनं नेयाउयं संसुद्धं सल्लगत्तणं सिद्धि For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy