SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . शुद्धिनिमित्तं तृतीयो भति, प्रारम्भकायोत्सर्गापेक्षया तस्य तृतीयत्वम् , श्रुतज्ञानस्य चतुर्थः, एवमेव सिद्धेभ्यः स्तुतिश्च तदनु 'कृतिकर्म' बन्दममिति सूचागाथासमासार्थः ।८२॥ अवयवार्थमाह-) गाथा-सामाइअपुत्वगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवज्जभीरू पण्णासुस्सासगपमाणं ॥४८३॥ (वृत्तिः- सामायिकपूर्वकं 'त' प्रतिक्रमणोत्तरकालभाविनं कायोत्संग कुर्वन्ति चारित्रशोधन निमित्तं, किविशिष्टाः सन्त इत्याह-प्रियधविधभीरवः पञ्चाशदुच्छासप्रमाणमिति गाथार्थः ॥८३॥) गाथा-ऊसारेऊण विहिणा सुद्धचरित्ता थयं पकडिढत्ता। कढति तओ चेइअवंदणदंडं तउस्सग्गं ।।४८४॥ (वृत्तिः-उत्सार्य 'विधिना' 'णमोऽरहताण' मित्यभि धानलक्षणेन शुद्धचारित्राः सन्त: 'स्तवं लोकस्योद्योतकररूपं प्रकृष्य, पठित्वेत्यर्थः, 'कर्षन्ति' पठन्तीत्यर्थः, 'ततः' तदनन्तरं चैत्यवन्दनदण्डकं कर्षन्ति, ततः कायोत्सर्ग कुर्वन्तीति गाथार्थः ॥८४॥ किमर्थमित्याह-) गाथा-दंसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिऊण विहिणा कइंढति सुअत्थयं ताहे ॥४८५।। (वृत्तिः-दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छासं प्रमाणेन, उत्सार्य विधिना पूक्तेिन कर्षन्ति अतस्तवं ततः 'पुक्खरवरेत्यादिलक्षणमिति गाथार्थ: ।।८५।। ) गाथा-सुअनाणस्सुस्सग्गं करिति पणवीसगं पमाणेणं । मुत्तइयारविसोहणनिमित्तमह पारिउं विहिणा ॥४८६॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy