SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसरि ग्रन्थमाळा पुस्तक ५० मुं. ५३ गाथा-चोएइ हंदि एवं उस्सगंमिवि स होइ अणवस्था । भण्णइ तज्जयकरणे का अणवस्था जिए तम्मि ?॥४८०॥ (वृत्तिः- चोद यति शिक्षकः- हन्त यद्येवं कायोत्सर्गेऽपि स:-सूक्ष्मः प्रमादो भवति, सतश्चापि दोषः, तज्जयायापरकरणं, तत्राप्येष एव वृत्तान्त इत्यनवस्था, पताशकन्याहभण्यते प्रतिपचन तज्जयकरणे' अधिकृतसक्षमप्रमादजयकरणे प्रस्तुते काऽनवस्था जिते तस्मिन' समप्रमाद इति गाथार्थः।।८०॥) गाथा-तत्थवि अजो तओवि हुजी भइतेणेव ण य सया करणं। सन्दोवि साहुजोगो जं खलु तप्पचणीओत्ति !!४८१॥ (वृत्तिः--'तत्रापि च' इतरकायोत्सर्गे यः पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादः 'तकोऽपि' असायपि 'जीयते' तिरस्क्रियते यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण तत्रापि यः असावपीतरेण, स्यादेत , एवं सदा कायोत्सर्गकरणापत्तिरित्याशङ्कयाह न च सदा करणं, कायोत्सर्गस्येति गम्यते, कुत इत्याह-सर्वोऽपि 'साधुयोगः' सूत्रोक्तः श्रमणव्यापारः यस्मात् , खलुशब्दो विशेषणार्थः भावप्रधान इत्यर्थः 'तत्प्रत्यनीक' इति सूक्ष्मप्रमादप्रत्यनीकः, अत एष भगवदुक्तानु. पूा विहितानुष्ठानधन्तो विनिर्जित्य प्रमादं वीतरागा भवन्ति, इत्थं जेयताया पव तस्य भगवद्भिः ज्ञाततत्वा (ज्ञापितत्वा)त्, अत्र बहु वक्तव्यम् , इत्यलं प्रसङ्गेन इति गाथार्थः ।।८।।) गाथा-एस चरित्तुस्सग्गो देसणसुद्धीए तइअओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई य किइकम्मं ॥४८२॥ ॥ सूचागाहा॥ (वृत्तिः-एष चारित्रकायोत्सर्गः, तदा (था) दर्शन For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy