SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . (वृत्तिः-कालो गोचरचर्या स्थण्डिलानि वनपात्रप्रत्युपेक्षणा, सर्वाण्युक्तस्वरूपाणि संस्मरतु स साधुः, यस्य वा यत्किञ्चिदनपयुक्तं पुनः कालोऽत्येतीसि गाथार्थः ॥४४॥ ) सम्बन्धमभिधाय आवश्यक विधिमाहगाथा-जइ पुण निवाघाओ आवासं तो करिति सव्वेऽवि । सड्ढाइ कहण वाघाययाए पच्छा गुरू ठंति ॥४४५॥ (वृत्तिः-अत्रान्तरे यदि पुनः निर्व्याघातः' प्रकान्तकिया विघ्नामावः ‘आवश्यक प्रतिक्रमणं तत: कुर्वन्ति सर्वेऽपि सह गुरुणा, 'श्रावकादिकथनव्याघाततया' श्रावकविधिधर्मपदार्थशयन विघ्नभावेन पश्चाद् गुरपस्तिष्ठन्ति आवश्यक इति गाथार्थः ॥४५॥ ) गाथा-सेता उ जहासति आपच्छिताण ठंति सट्टाणे । सुत्तत्यसरणहेउं आयरिअ ठिअंमि देवसि॥४४६।। (वृत्तिः-शेषास्तु साधन: 'यथाशक्त्या' यथासामर्थेनापृच्छय प्रश्नाईत्वाद् गुरुमिति गम्यते तिष्ठन्ति स्वस्थाने यथारत्नाधिकतया, कायोत्सर्गेणेति भावः, किमर्थमित्याह'सूत्रार्थस्मरणहेतो रिति सूत्रार्थानुस्मरणाय, आचार्य स्थिते व्याक्षेपोत्तरकालं कायोत्सर्गेण 'देवसिक'-मिति दिवसेन निष्पन्नमतिचारं चिन्तयन्तीति गाथार्थः ॥४६॥ उत्सर्गापधादमाह-) गाथा-जो हुजउ असमत्थो बालो बुढो व रोगिओ वावि सो आक्स्सयजुत्तो अच्छिज्जा णिजरापेही ॥४४७॥ (वृत्तिः-यो भवेदसमर्थः-अशक्तो बालो वृद्धो पा रोगितो वापि सोऽप्यावश्यकयुक्तः सन् यथाशक्त्यैव तिष्ठेत निर्जरापेक्षी तत्रैवेत्ति गाथार्थः ॥४७॥ ) For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy