SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ४३ एस चरित्रसगो, वंदणसुद्धीय तइयउ हो । सुयनाणस्स चत्थो, सिद्धाण थुइ य किइकम् ||५ ॥ सुकयं आणति पिच, लोए काउण सुकयकिइकम्मा | वति तथा थुइ उ, गुरुथुइ गहणे कए तिनि ||६|| " इति आवश्यकवृहद्वृत्तौ आवश्यकचूर्णो च विस्तरतोयगेवार्थः!! अथ श्रीहरिभद्रसूरिकृत पंचवस्तुकग्रंथे विस्तरेण विधिः ( श्री उत्तराध्ययने आवश्यकमिर्युक्तौ च कालमंडलानां त्रिकमिति संख्या नास्ति अत्र वर्तते प्ररूपणा करणयोरंतरंeg विचारणा ) ( आ बीना लखेल पानानी कांबोमां छे ) गाथा - एमेव य पासवणे, बारस चडवीसयं तु पेहिना । कालस्स य तिनि भवे, अह सूरो अत्यमुदवाई | ४४२॥ ( वृति: - एवमेष व 'प्रश्रवण' इति प्रश्रवणविषया द्वादश, इत्थं चतुर्विंशतिं तु प्रत्युपेक्ष्य भुषां इति गम्यते, कालस्य च तिस्रो भवन्ति प्रत्युपेक्षणीयाः, अथात्रान्तरे सूर्यः अस्तमुपयतीति गाथार्थ: ||४२॥ ) गाथा - इत्थेव पत्थवंमी, गीओ गच्छंमि घोसणं कुणइ । सज्झायादु उत्ताण, जाणणट्टा सुसाहूणं : ४४३॥ ( वृत्तिः - अप्रैष प्रस्तावे 'गीत' इति गीतार्थः गच्छे घोषणां करोति स्वाध्यायायुपयुक्तानां सतां ज्ञापनार्थ सुनाधूनामिति, गाथार्थः ॥ ४३॥ ) कथमित्याह गाथा - कालो गोअरचरिअं थंडिल्ला वत्थपत्तपडिलेहा । संभरउ सो साहू जस्स व जं किंचि णात्तं ॥ ४४४॥ थंडिल्लत्तिदारं गयं ॥ - For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy