SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसरि ग्रन्थमाळा पुस्तक ५० मुं. ४१ देसियं च अईयारं, चिंतिज्ज अणुपुव्वसो । नाणंमि दंसणे चेव, चरितंमि तहेव य ॥३९॥ पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज जहकमं ॥४०॥ पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सगं तो कुज्जा, सव्वदुक्ख विमुक्खणं ॥४१॥ पारिय काउस्सग्गो, बंदित्ताण तओ गुरुं । थुइ मंगलं काउणं, कालं संपडिलेहए ॥४२॥" (वृत्तिः---'पासवणुच्चारभूमि च'ति, भूमिशब्दस्य प्रत्ये. कमभिसम्बन्धात् प्रश्रयणभूमिं उच्चारभूमि च प्रत्येकं बादश. स्थण्डिलात्मिकां च शब्दात्कालभूमि च स्थण्डिलत्रयात्मिका प्रतिलेखयेत् 'जय'ति 'यलम्' आरम्भादुपरतं यथा भवति यतमानो वा यतिः, एवं च सप्तविंशतिस्थण्डिलप्रत्युपेक्षणा. नन्तरमादित्योऽस्तमेति,कायोत्सर्ग 'ततः'प्रश्रवणादिभूमिप्रति. लेखनाद नन्तरं कुर्यात्सर्वदुःखविमोक्षणं, तथात्वं चास्य कर्मापचयहेतुत्वात् ॥२८॥ उक्तं हि-“काउस्सग्गे जह सुठियस्स भन्जंति अंगमंगाई। तह भिंदंति सुविहिआ अट्ठविहं कम्म. संघायं ॥१॥" ति तत्र च स्थितो यत्कुर्यात्तदाह-'देसियंति प्राकृतस्याद्वकारस्य लोपे देवसिकं 'च:' पूरणे 'अतिचारम्' अतिक्रमं चिन्तयेत्' ध्यायेत् 'अणुपुषसो त्ति आनुपूाक्रमेण, प्रभातमुखवत्रिकाप्रत्युपेक्षणातो यावदयमेव कायोपसर्गः, किं विषयमतीचारं चिन्तयेदित्याह-'ज्ञाने' ज्ञानविषयमेवं दर्शने चैव चारित्रं तथैव च ॥२९॥ पारित:-समापितः कायोत्सर्गो येन स तथा वन्दित्वा प्रस्तावाद द्वादशावत्तचन्दनेन 'तत' इत्यतीचारचिन्तनादनन्तरं 'गुरुम्' आचार्या For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy