SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ श्रीसामाचारी समाभितं-श्रीसप्तपदी शास्त्रम् . 'शय्यां' षसतिमागम्य परिभोक्तुं, तत्रायं विधिः-सह पिण्डणातेन-विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं-स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोषयेदिति सूत्रार्थ: ।।८७॥ तत ऊध 'विणएण'त्ति सूत्रं, विशोध्य पिण्डं बहिः 'विनयेन' नेषेधिको नमः क्षमाश्रमणेभ्योऽअलि करणलक्षणेन प्रविश्य वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, ईर्यापथिकामादाय' "इच्छामि पडिक्कमिडं इरियावहियाए" इत्यादि पठित्वा सूत्रं, आगतश्च गुरुसमीपं प्र. तिकामेत्-कायोत्सर्ग कुर्यादिति सूत्रार्थः ॥८८|| 'आभोत्तापति सूत्र, तत्र कायोत्सर्गे 'आभोगयित्वा' ज्ञात्वा निःशेषमतिचारं 'यथाक्रम' परिपाट्या, केत्याह-गमनागमनयोश्चैव' गमने गच्छत आगमन आगच्छतो योऽतिचार तथा 'भक्तपानयोध भक्त पाने च योऽतिचारः तं 'संयतः' साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ॥८९॥ विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्न'त्ति सूत्रं, 'ऋजुप्रज्ञ:' अकुटिलमतिः सर्वत्र 'अनुविमः' क्षुदादि जयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोनिवेदयेदिति भावः, 'यद' अशनादि 'यथा' येन प्रकारेण हस्तदा (धाव) नादिना गृहीतं भवेदिति सूत्रार्थः ॥९०॥ तदनु च 'न संमत्ति सूत्रं, न सम्यगालोचितं भवेत् सूक्ष्मम् अज्ञानातूअनाभोगेनाननुस्मरणाद्वा, पूर्व पश्चाता यत्कृतं, पुरःकर्म पश्चाकर्म वेत्यर्थः, 'पुनः' आलोचनोत्तरकालं प्रतिकामेत् 'तस्य' सूक्ष्मातिचारस्य 'इच्छामि पडिकमिउं गोअरचरिआए, इत्यादि सूत्रं, पठित्वा 'व्युत्सृष्टः' कायोत्सर्गस्थचिन्तयेदिदंवक्ष्यमाणलक्षणमिति स्त्रार्थः ॥९१॥ 'अहो' जिणे हिं' सूत्र, 'अहो' विस्मये 'जिनः' तीर्थकरैः 'असावद्या' अपापा 'वृत्तिः' पर्तना साधूनां दर्शिता देशिता वा 'मोक्षसाधनहेतोः' सम्यग्. For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy