SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री मातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. २३ सम्भवात् , ततः प्रथमभङ्गानुपातिन्येष प्रतिलेखना विधेये. स्युक्तं भवति ॥२८॥ एवंविधामप्येनां कुर्वता यत्परिहर्तव्यं तत् काक्कोपदेPटुमाह-प्रतिलेखनां कुर्वन 'मिथः कथां' परस्परसंभाषणात्मिकां करोति, जनपनकथां था, ज्यादिकथोपलक्षणमेतत् , ददाति बा प्रत्याख्यानमन्यस्मै, पाचयति -अपरं पाठयति, स्वयं प्रतिछति वा आलापादिकं गृह्णाति, य इति गम्यते, ॥२९॥ स किमिन्याह, 'पुढवी'त्ति स्पष्टं, नवरं 'पुढवी आउक्काय' ति पृथिव्यप्काययोः 'प्रतिलेखनाप्रमत्तो' मिथः कथादिना तत्रानवहितः सन् षण्णामपि, आस्तामेवैकादीनामित्यपिशब्दार्थः, विराधकश्चैवं प्रमत्तो हि कुम्भकारशालादौ स्थितो नलभृतघटादिकमपि प्रलोठयेत् , तास्तमलेन मृदग्निपीजकुन्थ्वादयः स्लाव्यन्ते, प्लाषनात विराध्यन्ते, यत्र चाग्निस्तत्रावश्यं सायुरिति षण्णामपि द्रव्यतो विराधकत्वं, भाष. तस्तु प्रमत्ततयाऽन्यथाऽपि पिराधकत्वमेव, तदनेन नीवरक्षार्थत्वात्प्रतिलेखनायास्ततकाले च प्रमादजनकत्वेन हिंसाहेतुत्वाग्मिथः कयादीनां परिहार्यत्वमुक्तम् ॥३०॥) इय आगमवयणाउ करेइ। मूल-पडिलेहणार विहि रिसि,-मभिनाऊणं च कालवेलाए । वंदिज्झ चेइयाई, भत्तीइ विहार ठाणमि ॥५६॥ तयभावे पुव्वुत्तर, दिसिम्मि होऊ ठवित्तु ठवणं च । अणुओगदारमुत्ते, भणियाण दसण्ह-मभयरं ।। ५७|| यतः-श्रीअनुयोगद्वारसूत्रे___"से किं तं ठवणावस्सयं ?, २ जण्णं कठकम्मे वा पोल्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy