SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. २१ यदुत प्रमृज्यात् , कोऽर्थः ?-प्रत्युपेक्ष्य प्रस्फोटय च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः, ॥२४॥ कथं पुनः प्रस्फोटयेत्प्रमृज्यावत्याह-'अनत्तित' प्रस्फोटनं प्रमाननं वा कुषतो पलं वपुर्वा यथा नर्तितं न भवति 'अवलितं' यथाऽऽत्मनो वनस्य च बलितमिति मोटमं न भवति 'अणाणुबंधिम्ति 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुवन्धि न तथा, कोऽर्थः ?-अलक्ष्यमाण विभागं वथा न भवति, 'आमोस लिन्ति सूत्रत्वादामर्शवत्तिर्यगूर्वमयो था कुख्यादिपरामर्शवपथा न भवति, तथा किमित्याह'छप्पुरिमति षट्पृर्षा; पूर्व क्रियमाणतया तिर्यककृतषनप्र. स्फोटनात्मकाः क्रियाविशेषा येषु ते घट्पूर्षाः, 'नवखोड'ति खोटकाः समयप्रसिद्धाः स्फोटनात्मकाः कर्तव्या इति शेष: 'पाणों' पाणितले 'प्राणिनां' कुश्वादिसत्त्वानां विशोधन पाठान्तरतश्च-'प्रमार्जन' प्रस्फोटनं त्रिकत्रिकोत्तरकालं त्रिकत्रिकसायं पाणिप्राणिविशोधनं पाणिप्राणिप्रमार्जनं वा कर्तव्यं ॥२५॥ प्रतिलेखनादोषपरिहारार्थमाह आरभटा विपरीतकरणमुच्यते त्वरितं चाऽन्यान्यवनग्रहणेनासो भवति, संमर्दनं समर्दा रूढित्यास्त्रीलिङ्गता वस्त्रान्तः कोणसंचलनमुपधेर्वा उपरि निषदनम्, वर्जयित. व्येति सर्वत्र संबध्यते, 'वः' परणे 'मोसलि'त्ति तिर्यगृवं. मयो था घट्टमा तृतीया, 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येष वस्त्रस्य झाटना चतुर्थी, विक्षेपणं विक्षिप्ता पश्चमीति गम्यते, रूढित्याच श्रीलिङ्गता, सा च प्रत्युपेक्षितवस्त्रस्यान्यत्राप्रत्युपेक्षिते क्षेपणं, प्रत्युपेक्षमाणो या पत्राचलं यदूर्व क्षिपति, वेदिका 'छट्टत्ति षष्ठी, परमेते षड्दोषाः प्रतिलेबनायां परिहर्तव्याः ॥२६।। For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy