SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ श्रीसामाचारी समाधितं-श्रीसप्तपदी शास्त्रम् . यदुक्तं-श्रीगच्छाचार प्रकीर्णके"विहिणा जोउ चोएइ, सुत्तं अत्थं च गाहए। सो धण्णो सो य पुण्णो य, स बंधू मुक्खदायगो ॥१॥ २५॥ स एव भव्वसत्ताणं, चक्खुए विहिए । दंसेइ जो जिणुद्दिट्ट, अणुढाणं जहहि ॥२॥ २६॥ तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं अइक्कमंतो, सो कापुरिसो न सप्पुरिसो ॥३॥ २७॥ जइवि न सक्कं काउं, सम्मं जिण भासिज अणुट्ठाणं । तो सम्म भासिज्जा, जह भणि खीणरागेहिं" ॥४॥३३॥ इति वचनात् ॥ [विधिना यस्तु प्रेरयति सूत्रमर्थ वावगाहयति । स धन्यः स व पुण्यश्च स बन्धुमोक्षदायकः ॥ २५ ॥ स एव भव्यसत्यानां चक्षुर्भूतो व्याख्यातः । दर्शयति यो निनोद्दिष्टमनुष्ठानं यथास्थितम् ॥ २६ ॥ तीर्थकरसमः सूरियों जिनमतं प्रकाशयति । आज्ञामतिकाम्यन् स कापुरुषो न सत्पुरुषः ॥ २७ ॥ यद्यपि न शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम् । तथाऽपि सम्यग् भाषेत यथा भणितं क्षीणरागैः ॥ ३३ ॥] मूल-जे पुण गच्छायारं, मनिय हीलंति सुत्त आयारं । ते हीलंति जिणाणं, नियगच्छं चैव मन्नंति ॥१९॥ मुत्तत्थ गंथ निज्जुत्ति संगहणी पक्यणस्स पंचंगी। एयाणुसारिणो सव्वे, गंथा अथ्या पमाणं मे ॥२०॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy