SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १२१ कडुयं निरं फरुसं अण्डयरिं छेयणकरिं भेयणकरिं परियावणकरि भूइयं अभिकख नो भासिज्जा " ( वृत्तिः - इदानों चतसृणां भाषाणामभाषणीयामाह-स भिक्षु पुनरेवं जानीयात् तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न बाच्या तां च दर्शयति सहायेन वर्त्तत इति सावधां सत्यामपि न भाषेत, तथा सह क्रियया अनर्थदण्ड प्रवृत्तिलक्षणया वर्त्तत इति सक्रिया तामिति तथा 'कर्कश' चर्विताक्षरां, तथा 'कटुकां' चित्तोद्वेगकारिणीं, तथा ' निष्ठुरां' taaraarti 'परुष' ममदघाटनपराम् ' अण्डयकरिक्ति कर्माश्रवकरीम् एवं छेदनभेदनकरों यावदपद्रावणकरोमित्येमादिकां 'भूतोपघातिन' प्राण्युपतापकारिणीम्, 'अभिकाङ्कय' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ ! www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + श्री सूयंगडांगे- धम्मपन्नवणा जा सा तं नुसंति मूढया । आरंभाई न संकति, अवियत्ता अकोविया ॥। ११ ॥ अहावरं पुरखायं किरियावा दरिसिणं । कम्मचिंता पणट्ठाणं, संसारस्स पडणं || २४ । एते जिया भो न सरणं, जथ्थ बालो च सीयइ | हिचेण पुत्र संजोगं, सिया किच्चोवदेलगा ॥ १ ॥ तथिमा ततिया भाता, जं वदित्ताणुतप्पई । जं छण्नं तं न वत्तव्वं, एसा आणा नियंडिया ||२६|| " > 2 * ( वृत्ति: -- धर्मस्य - क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति ये पुनः पापोपादानभूताः समारभारतान्नाशङ्कन्ते किमिति ?, यतः 'अव्यक्ता' मुग्धाः - लहज - For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy