SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रमरि ग्रन्थमाळा पुस्तक ५० मुं. ११७ सुस्मुसमाणेसु पवेयए संति विरई उवसमं निवाणं सोयं अजवियं मद्दवियं लाघवियं अणइवत्तिय सव्वेसि पाणाणं सम्वेसि भूयाणं सव्येसि जीवाणं सव्वेसि सत्ताणं अणुवीइ भिक्खू धम्ममाइक्खिज्जा अणुवीइ भिक्खू धम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइज्जा नो अन्नाई पाणाई भूयाई जीवाई सत्ताइ आसाइजा, से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदोणे एवं से भवइ सरणं महामुणी," (वृत्ति:---'ओजः' एको रागादिविरहात् सम्यग् इतंगतं दर्शनमस्येति समितिदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम् उपशमं नोतं 'दर्शन' दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामित-गतं दर्शन-दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिधा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति-'दयां' कृपां 'लोकस्य' जन्तुलोकस्योपरिद्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षिणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्रदयां कुर्वन् धर्ममाचक्षीत, कालतो यात्रजीवं, भाव तोऽरक्तोऽद्विष्टः, कथमाचक्षीत ?- तपथा सर्वे जन्तयो दुःख द्विषः सुखलिपसवः आत्मौपमया सदा द्रष्टव्या इति, उक्तं च " न तत्परस्य संदध्यात् , प्रतिकूलं यदात्मनः । एष सग्राहिको धर्मः, कामादन्यः प्रवर्तते ॥१॥" इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजन धिरति विशेषैर्वा धर्म विभजेत् , यदिशा For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy