SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . दिन ६ = एवं सर्वमिली दिन १०९ एतावता तपसा एकमावश्यकं शुद्धं पंचावश्यक तपः कुतो लभ्यते अनुपधानावश्यकाध्ययने ज्ञानाचारविराधना इति महानीशीथे । श्रीमहानि. शीथे-"तहा साहु साहुणीसमणोवासग-समणोषासगाहिं सद्धिं सत्तसाहम्मिय जणचउधिहेणंपि समणसंघेणं निथ्थारगपारगो भधिजा। धन्नोसि पुन्नलक्खणोसि तुमं उच्चारमाणेणं गंधमुठ्ठीओ तो जगगुरूणं जिणंदाणं एगदेसाओ गंधड्ढामि. लाण-सियमल्ल-दामं गहाय सहत्थेणोभयक्खंधेसु समारोवयमाणेणं गुरुणा णो संदेहमेवं भणिययो जहातो भो जम्मंतरसंचयगुरुपुन्नपभारसुलद्र-संघिदुत्तमसहलं मणुयं देवाणुप्पियाणंपि इयं नरयतिरयगइदारमुज्झंति '' अयं विधिरस्ति साधूनां कर्तव्या वाकर्तव्या इति।) आ पाठ पानानी कांबोमांछे ॥ मूल ता किल कि बत्तव्यं, किरियाए तस्स अणुवहाणस्स । नाणायार-विराहण,-मावज्जइ तं पकुव्वंना ॥२३२॥ विवरीय सद्दहाणं, सद्दयमाणाय दंसणायारं । __ स कलुस-किरिया- करणे, चरणायारं विराहेइ ॥२३३।। एएण कारणेणं, आवस्सय-सुत्त-सुद्धज्वहाणं । कायव्वं जमवस्सं, कायव्यं समणसड्ढे हि ॥२३४॥ यदुक्तं-श्रीअनुयोगद्वारसूत्रे-" समणेणं सावएणं य अवस्स कायव्वं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥२॥" (पत्तिः–'समणेण' गाहा, श्रमणादिना अहोरात्रस्य मध्ये यस्मादयश्यं क्रियते तस्मादावश्यकम्, एत्रमेवावश्यकरणीयादिपदानामपि व्युत्पत्तिर्द्रष्टव्या) For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy