SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ९५ प्रथमो येषां ते सुरादिकाः, के ? इत्याह-'समयाइव' त्ति समयाः-अहोरात्रादिकाल भेदानां निविभागा अंशाः, तथाहिसूर्योदयमवधिं कृत्वाऽहोरात्रारम्भका समयो गण्यते आवलिका मुहूर्तादयश्चेति ‘से तेण' मित्यादि, अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौ अहोरात्रसमयादीनां भव आदित्य इति व्युत्पत्तेः ॥ एवं सूर्यप्रज्ञप्तिसूत्रे "ता कहं ते सूरे आइच्चे आहितेत्ति घदेजा ता मुरादिया समयातिवा आवलियातिवा आणापाणूत्तिवा थोवेतिवा जाव उस्सप्पिणीति वा एवं खलु सूरे आइच्चे आहितेत्ति वदेजा।" एवं चंद्रप्रज्ञप्तिमूलसूत्रेपि । अथ वृत्तिः-ता इति पूर्ववत कथं केन प्रकारेण केनान्वर्थनेति भावः सूरःसूर्य आदित्य इत्याख्यायते इतिवदेत् ? भगवानाह सूर्य आदि प्रथमो येषां ते सूरादिकाः के इत्याह समयातिवा समया अहोरात्रादिकालस्य निर्विभागाः भागास्ते सूरादिकाः सूरकारणा तथाहि सूर्योदयमवधि कृत्वा अहोरात्रारंभकः समयो गण्यते नान्यथा, एवमावलिकादयोपि सूरादिका भावनीयाः। नवरमसंख्येय-समयसमुदयात्मिका आवलिकाः, संख्येया आवलिका एक आनमाणः, द्विपंचाशदधिकत्रिचत्वारिंशच्छत-संख्यावलिका प्रमाण एक आनप्राण इति वृद्धसंप्रदायस्तथा चोक्तं । " एगो आणापाणू, तयालीसं सयाउबावन्ना। आवलिय पमाणाणं, अणंत नाणीहिं निदिहो ॥१॥" सप्तानप्राण-प्रमाणस्तोकः, यावच्छब्दान्मुहूर्तादयो द्रष्टव्या ते च सुगमत्वात् स्वयं भावनीयाः। एवंखल For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy