SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ९३ शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पंचदशो भागो यावता कालेन ध्रुवराहुविमानेन आवृतो भवति अमावास्यान्ते च स पर प्रकटितो भवति तावान् कालविशेषस्तिथिः। अथ रात्रिवक्तव्यप्रनमाह-'एगमेगस्स' इत्यादि, पकैकस्य भदन्त ! पक्षस्य कतिरात्रयोऽनन्तरोक्तविषसानामेव चरमांशरूपाः प्रज्ञप्ताः ?, गौतम! पञ्चदशरात्रयः प्राप्ताः, तपथाप्रतिपद्रात्रिः यावत्करणाद् द्वितीयादिरात्रिपरिग्रहः, एवं पंचदशीराविरिति । 'एआसिण' मित्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे गौतम! पञ्चदश नामधेयानि प्रज्ञप्तानि, तपथा-उत्तमा प्रतिपद्राषिः सुनक्षत्रा द्वितीयारात्रिः पलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पश्चमी श्रीसम्भूता षष्ठी विजया सप्तमी पैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी तेजा. खयोदशी अतितेनाचतुर्दशी देवानन्दा पंचदशी निरत्यपि पंचदश्या नामान्तरं, इमानी रजनीनां नामधेयानि। यथा अहोरात्राणां दिवसरात्रिविभागेन संज्ञान्तराणि कथितानि तथा दिवसतिथिसंज्ञान्तराणि प्रागुक्तानि, अथ रात्रितिथि. संज्ञान्तराणि प्रश्रयन्नाह-एताप्ति णं' इत्यादि, एतासां भदन्त ! पश्चदशानां कति तिथयः प्राप्ताः ? गौतम ! पश्चतिथय: प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती नन्दातिथि रात्रिः, द्वितीया भोगवती भद्रातिथिरात्रिः तृतीया यशोमती जयातिथिरात्रिः ४, सर्वसिद्धा तुच्छातिथिरात्रिः, ५, शुभनामा पूर्णतिथि. रात्रिः, पुनरपि ६, उग्रवती नन्दातिथिरात्रिः, भोगवती भद्रातिथि:, ७, रात्रि: यशोमती जयातिथि, ८, रात्रिः सर्व. सिद्धा तुच्छातिथिर्नघमीरात्रिः, शुभनामा पूर्णतिथिदशमी रात्रिः, पुनरपि उग्रवती नन्दातिथिरेकादशी रात्रिः, भोगवती भद्रातिथिर्वादशी रात्रिः, यशोमती जयातिथिस्त्रयोदशी For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy