SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् . तत्किमहमपि निरशनः शक्नोम्येतावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासायपि यावन्नमस्कारसहितं तावत्परिभावयेत, उक्तं हि "चिंते चरमे उ किं तवं काहं ? । छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा ॥२॥'' उत्तरार्द्ध स्पष्टम् , एतदुक्तार्थानुवादतः सामाचारीशेषमाह-'पारिए' त्यादि प्राग्बत् , नधरं 'तपः' यथाशक्ति चिन्तितमुपवासादि 'संप्रतिपद्य' अङ्गीकृत्य कुर्यात् सिद्धानां 'संस्तवं' ). राईपडिक्कमणविही-श्रीआवश्यकनियुक्तिमध्ये पंचमाध्ययने-“निद्दामत्तो न सरइ, अइयारं मायघडणं तुन्नं । किइ अकरणदोसा वा, गोसाई तिनि उस्सग्गो ॥१॥ तथ्य पढमो चरित्ते, दसणसुद्धिय बीयउ होइ। सुयनाणस्स तइउ, नवरं चिंतेइ तथ्य इमं ॥२॥ तइए निसाइयारं, चिंतइ चरिमंमि किं तवं काहं । छम्मासा इक्कदिणाइ, हाणी जा पोरिसि नमो बा ॥३॥" श्रीहरिभद्रसूरिकृते पंचवस्तुकग्रंथे" पाउसिआई सव्वं, विसेसमुत्ताओ एत्थ जाणिज्जा । पच्चूसपडिकमणं, अहकमं कित्तइस्सामि ॥४९३॥ (वृत्तिः-'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्यकादेरवगन्तव्यम्, प्रत्यूषप्रतिक्रमणं 'यथाक्रमम्' अनुपूर्त्या कीर्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः ।।९३।।) सामइयं कड्डित्ता चरित्तसुद्धथपढममेवेह । पणवीसुस्सासं चिअ धीरा उ करिति उस्सग्गं ॥४९४॥ (वृत्तिः-सामायिकमाकृष्य पूर्वक्रमेण चारित्रधिशद्धयर्थं For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy