________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie CASEASOOPOROADCASION एकग्रहेपिसहशोभनस्यनिषेधः // मंदिरवामभागेवेदीविधानावेद्यास्तुमंडपमध्यवि / धानाच्चएकगृहेएकमंडपःस्यादितिअतएवस्पष्टमुक्तंप्रयोगसारे // एकलग्नेहिलग्नेवा / हेगृहेयस्यशोभने / तयोरेकंप्रनष्टंस्याहर्द्धतेन्यदितिश्रुतिरिति // यस्यग्रहेएकलग्ने द्वयोर्लग्नयो देशोभनेभवतइत्यन्वयः // शोभनंविवाहोपनयनादि // एवमेकमंड। पेएकगृहेवाएककर्तरिवाशोभनद्वयस्यनिषेधइति // यत्त्वाचार्यवचनम् // एकमातृ है। प्रसूतेहेकन्येवापुत्रकौतयोः // सहोद्वाहनकुर्वीततथैवव्रतबंधनमिति॥अत्रसोदर्ययो / रेककालउहाहादिनिषेधाभिन्नमातृकयोःसहोहाहादिकरणमागतंतद्भिन्नकर्तृत्वेन / भिन्नगृहेसतिवेदितव्यं // अन्यथापूर्ववचनविरोधः // एवंद्वयोनिषेधेआदिनिषेधः / सिद्धएव // कर्तृत्वमेवात्रविवक्षितं // वृद्धिश्राडाधिकारिपित्रादेरेवनतुविवाहहोमक / हातुर्वरस्य॥उद्दाह्यपुत्रींनपिताविदध्यात्पुत्र्यतरस्योगहनंनजातु॥ इत्यादिवचनलिंग For Private and Personal Use Only