________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५८
Acharya Shri Kailassagarsuri Gyanmandir
द्वारान्तर - निराकरणमेतदिति ज्ञापनार्थम् । अयमर्थः - गृहिपरिग्रहे हि तत्कृतकारितादिसकल महारम्भ - महापरिग्रह - जनितपापानुमत्यादिना यतीनामपि तत्कृतादिनिखिलपापप्रसङ्गोऽतः कथं तस्य नातिमहा सावद्यता १, परकृतमहापापस्यात्मन्यध्यारोपण मेव चातिशब्दार्थः । तदुक्तं- " आरम्भनिर्भर गृहस्थपरिग्रहेण तत्पातकं सकलमात्मनि सन्दधानाः । सत्यात् पतन्त्य - ह ह ! ! तस्करमोषदोषं, माढव्यनिग्रहभयं सितभिक्षुपाशाः ॥ १ ॥ " इति । अतएव गृहिपरिग्रहो यतीनां प्राश्चित्तापच्या श्रुते निवारितः, यदुक्तं " ओसन्न - गिहिसु लहुगे " त्यादि । एतेन गृहिस्वीकारं प्रति यत्परस्य पूर्व हि कालस्य सौस्थ्यादिना युक्त्यभिधानं तदपि निरस्तम् । कालदोषात् कुतीर्थिकादि-भूयस्त्वेऽपि गृहिस्वीकार मन्तरेणापि भद्रकादि श्राद्धेभ्यो यतीनामधुनाऽपि भिक्षादिप्राप्तेरुपपत्तेः, अतः केवल औदरिकत्वापच्यातीवोपहासपदं विदुषां तदर्थस्तत्स्वीकार इति । योऽपि "जा जस्स ठिई जा जस्स संति पुवपुरिस कय मेरो सो तं अइ कर्मतो अनंत संसारी उ हो । इत्यागमोपन्यासः सोऽपि न भवदभिमतप्रसाधकः, अन्यार्थत्वात् न हि गृहिपरिग्रहसाधकोऽयं प्रकृतागमः, किन्तु गणधरादीनां शिष्य-प्रतिशिष्यपरिग्रहविषयः, तथाहि-या काचित् अस्य गणधरशिष्यप्रतिशिष्यादेः स्थितिः - प्रतिक्रमणवन्दनादौ न्यूनाधिक- क्षमाश्रमणदानादि-लक्षणा सामाचारी, या वा यस्य सन्ततिर्गुरुपारम्पर्येणालोचनादि दानविषयः सम्प्रदायः, या च पूर्वपुरुषकृता गणधरादिप्रवर्त्तिता ' मेरा ' मर्यादा - गच्छव्यवस्था, तामतिक्रामन् अनन्तसंसारिको भवतीति, अत्र हि गणधर शिष्यादीनां स्वस्वगुरुप्रदर्शित-स्थित्याद्यतिक्रमेऽनन्त संसारितापच्या प्रतिनियतगणधर परिग्रह विषयत्वमवसीयते, श्रावकाणां तु सर्वधार्मिक गच्छेष्व विशेषेण भक्तपानादि भक्त्यभिधानात् । धर्मगुरुषु तद्गच्छे वा विशेषेण दानमक्तिप्रतिपादनं तत्तेषां दुष्प्रतीकारतया, न तु तत् स्वीकारविषयतयेति । एवं गृहिपरिग्रहः सर्वथा यतीणां नोचित इति ५ । तथा चैत्यस्य ' जिनगृहस्य ' स्वीकरणं ' स्वायत्ततापादनं तत्र । तुत्रापि प्रथमद्वारादस्य भेदमाह -' गर्हिततमं ' प्रत्यहं सकलचैत्यकृत्यचिन्ता तदव्योपभोगादिना लोकेऽप्यतिनिन्दितं ' माठपत्यं ' मठनायकत्वं ' स्यात् ' भवेत् ' यतेः 'मुनेः । एतदुक्तं भवतिचैत्यस्वीकारे हि यतीनां तच्चिन्तनं सकलमनुष्ठेयं, तस्य चारम्भदोषवत्तया द्रव्यस्तवत्वेन यतीनां निवारणात्, एवं च त्वमेव परिभावय मार्गानुसारित् या बुद्ध्या यन्मुनेर्देवाधिकारं चिन्तयतः कथं माठपत्यमतिकुत्सितं न प्रसज्यत १ इति । लौकिका अध्याहु:तथा - " यदीच्छेन्नरकं गन्तुं, सपुत्रपशुबान्धवः । देवेष्वधिकतिं कुर्यात् - गोषु च ब्राह्मणेषु च ।। १ ।। तथा 44 नरकाय मतिस्ते चेत्, पौरोहित्यं समाचर । वर्षं यावत्किमन्येन, माठपत्यं दिनत्रयम् ॥ १ ॥ ३ ॥
6
,
,
For Private And Personal Use Only