________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
" अद्धाणानिग्गयाई, तिक्खुत्तो मग्गिऊण असईए।
गीयत्था जयणाए, वसंति तो भावपडिबद्धे ॥ ३ ॥" " जह कारणे पुरिसेसुं, तह कारणे इथियासु विवसंति ।
अद्धाणवाससावय-तेणेसु य कारणे वसइ ॥ ४ ॥
तत अपोद्य किं कृतमित्यत आह-न्ययमि, संयतानां निवास इति सम्बन्धः । 'संयतानां सुविहितानां निवासो-ऽवस्थानं न्ययमिक ? ' अगारिधाम्नि' गृहस्थगृहे । कीदृशे ? स्त्रीणां ' संसक्तिः' संसर्गो-रूपाद्यापातप्रत्यासत्तिः। आदिग्रहणात्पशुपण्डकादिग्रहः । तद् युक्तेऽपि' तत्सहितेऽपि, आस्तां तद्रहित इत्यपि शब्दार्थः । ननु "बंभवयस्स अगुत्ती" इत्यादि वचनात्स्त्रीसंसक्तिमति--
" पसुपंडगेसु वि इह, मोहानलदीवियाण जे होइ ।
पायमसुहा पवित्ती, पुत्वभवब्भासओ तह य ॥ १॥"
इत्यादि वचनात्पशुपण्डकसंसक्तिमति च परसदने वसतां संयतानां मन्मथोत्कलिकाधनेकदोष सम्भवात् कथं तत्र वासो नियमितः ? तत्राह-अभिहिता निशीथे प्रतिपादिता यतना स्त्रीसंसक्त्यादि सम्भवत्कन्दर्पविकारा असत् प्रवृत्तिनिवृतिपटीयसी तिरस्करणी कटाद्यन्तर्धानरूपा चेष्टा, यदाह
" जीउ पभूयतरा, सप्पवित्ति विणिवित्तिलक्खणं वत्थु ।
सिजइ विगइ जओ, सा जयणाणाए विइयम्मि ॥ १ ॥" 'आणाए विइयंमि 'त्ति आज्ञया-आप्तोपदेशनीत्या 'विपदि' द्रव्य-क्षेत्र-काल-भावादीत्यर्थः । तत्कारिणां' तदुद्यतानां, यथाह
" भावम्मि ठायमाणा, पढमं ठायंति रूवपडिबद्धे । तहियं कडगचिलिमिली, तस्सा सइठंति पासवणे ॥ १ ॥" " पासवणे मत्तएमुं, गणे अन्नत्थ चिलिमिलीरूवे ।
सज्झाए झाणे वा, आवरणे सद्दकरणे य ॥ २॥" " जहि अप्पयरा दोसा, आभरणाईण दूर उमिया। चिलिमिलीनिसि जागरणं, गीए सज्झाय झाणाई ॥ ३ ॥"
For Private And Personal Use Only