SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माइणे" त्यादिनाऽऽभिनिवेशिकस्यैव तस्य प्रतिपादनात् । ततश्च तेन 'ग्रहिला' प्रबलमिथ्याऽभिनिवेशगृहगृहीत इत्यर्थः । 'जनो' धर्मध्वजि-भक्तश्राद्धलोकः, उरवोमहान्तो यतिजनस्यात्यर्थमनुचितत्वेन 'दोषा' अपराधा रागद्वेषप्राणातिपातापादय उरुदोषाः तद्वत आचार्यादीनिति गम्यं । ' देवीयति' देवानिव-जिनानिवाचरति, यादृशा देवा नीरागा अतिशयादि मन्तश्च तादृशा अमी, तस्मादाराध्या इति देवैः तानुपमिमीते, न च तादृशां तेषां तदुपमानं समीचीनं, तेषां महादोषवत्वेन देवोपमानविधानस्य महापातक हेतुत्वात् परं मिथ्यात्वस्य विपर्यासरूपत्वात् विपरीतबुद्धिः तादृशा. नपि तथोपमिनोति, एवमुत्तरपदेष्वपि भावनीयं । 'क्षतमहादोषान् ' प्रणष्टप्रागुक्तबृहदपराधान् युगप्रधानादीनिति शेषः । ' अदेवीयति' अदेवानिवाचरति, नामी देवसदृशाः, सदोपत्वात्-निरतिशयत्वाच्च, तस्मादनाराध्या इति । अत्र च क्षीणप्रायदोषाणां देवैरुपमानं सिद्धान्तेऽप्युदितं-" पडिरयो तेयस्सी" इत्यादावाचार्यगुणवक्तव्यतायां 'प्रतिरूपः' सिद्धान्त तात्पर्यपरिच्छेददेशनाऽतिशयवत्वादिना तद्विषयबुद्धिजनकत्वात्तीर्थकरप्रतिविम्बरूप इति व्याख्यानात् , स च विपर्यस्त-मतित्वात्तथा न करोति । एवमदेवप्राये देवबुद्धिर्देवप्राये चादेवबुद्धिरिति मिथ्यात्वस्वरूपं प्रतिपाद्या-गुरौ गुरुबुद्ध्यादिरूपं तदाह-' सर्वज्ञीयति ' सर्वज्ञमिव-सर्वविदमिवाचरति ' मूर्खमुख्यनिवहं ' अज्ञचूडामणिसमूहं स्वाभ्युपेतगच्छस्थितं यतिजनं, यथा-सर्वज्ञसदृशोऽयं मदीयो यतिजन: किं किं शास्त्रजातं न वेत्तीति । ' तत्वज्ञ' पडूदर्शनतर्ककर्कशधियं स्वपरसमयनिर्णयभूमि सूरिविशेष 'अज्ञीयति' अज्ञमिव-बालिशमिवाचरति, यथा-न किश्चिदप्येष जानाति । अयमर्थ:-न हि मूर्खशिरोमणेः सर्वज्ञेनोपमानं युक्तं नापि तत्वज्ञस्याज्ञेन, अत्यन्तमननुरूपत्वात् , परं स मिथ्याज्ञानात् एवमपि करोति । अधुना अमार्गे मार्गबुद्ध्यादिरूपं मिथ्यात्वं दर्शयति-'उन्मार्गीयति ' उन्मार्गमित्र-उत्पथमिवाचरति । 'जैनमार्ग' शुद्धं भगवत्पथ, यथा-नायं भगवत्प्रणीतो मार्गः किन्तूत्सूत्र इति । ' अपथं' कुमार्ग प्राक्प्रतिपादितमौदेशिकभोजनादिकं स्वकल्पितं 'सम्यक् पथियति' सम्यक् पथमिव-सन्मार्गमिवसन्मार्गमिवाचरति । अत्रापि यत्-जिनमार्गस्य चन्द्रवत्प्रकाशस्योन्मार्गेण-[ तामसेन] नाम जैनेन सादृश्यापादनमुन्मार्गस्य च सत्पथतुल्यतापादनं तन्मिथ्यात्वोदयादिति । तथा 'स्वं' आत्मानं 'अगुणाग्रण्यं' निर्गुणधुरन्धरं 'कृतार्थीयति' कृतार्थमिव-विहितसकलप्रयोजनमिवाचरति । अत्रापि स्वस्य निर्गुणमुख्यस्य कृतार्थेन ' गुणिमुख्येनोपमानमविद्यावशादिति । एवं तावल्लोकोत्तरिकजनविषयं मिथ्यात्वस्वरूपं प्रदर्य बाह्यलोकविषयममि प्रसङ्गात् किश्चित्-दर्यते-'मिथ्यात्वग्रहिलो जन' आभिग्रहिकादि. For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy