________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संघपति-रूपजी वंश - प्रशस्तिः
Acharya Shri Kailassagarsuri Gyanmandir
१७
हैमशेषः । पुनः कथम्भूतो नाथः ? भास्वरप्रताप:- सूर्यसदृक्तेजा: । 'नावृड् उप तापेश्वर्याशीःषु च ' स्वादिरात्मनेपदी । आशिषि नाथ इत्याशिष्ये वाऽऽत्मनेपदनियमात् श्रर्थान्तरे परस्मैपदमेव । 'नार्थात ईष्टे' इति नाथः प्रथमपक्षे, नार्थात दुर्जनान् उपतपति इति नाथ: द्वितीयपक्षे, एवं द्वद्यर्थो नाथशब्दः शरोरी समभूत् ॥४१॥
इति नामाख्यपवर्णनम् ।
सङ्घाधिनाथस्थ हि नाथनाम्नो, नारङ्गदेवी गृहिणी वरेण्या | श्रगण्यपुण्यःर्जनसावधाना, प्राणप्रिया प्रेमवती बभूव ॥ ४२ ॥ ॥ स्वस्वामिनामा स सुखं सुभोगान्, प्रभुञ्जमाना समये समायम् । श्रीसूरजीनामकमङ्गज सा, कुलप्रदीपं समसूतरूपम् ॥४३॥
व्या०—समायं - कृपासहितं बुद्धिसहितं वा 'माया दम्भे कृपायां च स्यान्माया शाम्बरीधियो:' इति श्रीधरः । सममूतरूपमित्यत्र 'प्रशंसायां रूपप् इति रूपम् ||४४ ||
श्रीसूरजी: सर्वजगत्प्रकाशी, श्रीसूरजीवद्दुरिवाऽसुरत् सः । श्रीसूरऽजीवत् स्ववधू यस्य श्रीगुरजीवः कृतवाञ्छितत्वात् ॥ ४४ ॥
व्या० - स श्रीसूरजी सङ्घपतिरसुरत्-प्रदीप्यत । क इव ? श्रीसूरजीवद्रिव श्रीसूरेण श्रसूर्येण जीवन् यो द्युः- दिवसः श्रीसूरजोवद्युः स इव श्रीसूरजीवद्दुरिव । कथम्भूतः ? अत एव सर्वजगत्प्रकाशी । स क: ? यस्य श्रीसू:कन्दर्पः स्ववधृषु-स्वकीयपरिणति स्त्रीषु प्रजीवत् प्राणात्, न परस्त्रीषु । श्रनेन ब्रह्मचर्य पालनतत्परत्वमसूचि । पुनः कथम्भूतः ? श्रीसूरजोवः शतयोरैक्यात् श्रिया उपलक्षिता ये शूराः - सुभटास्तेषां जीव इव जोवः श्रोसूरजोवः । कस्मात् कृतवाञ्छितत्वात् ||४४।।
प्रज्ञाऽथ जज्ञे सुषमादिदेवी, सधर्मिणी
धर्मपरायणात्मा |
प्राणप्रिया सुप्रणया तदीया, लोके सदा प्रत्ययिता सुवृत्तात् ||४५|| इति सूरजोस्त्रीषर्णनम |
तस्यां हि तस्या' - ऽभवदिन्द्रजी स, पुत्रः पवित्राऽवयवाभिरामः । गुणान् यदीयान् गुणिवर्णनीयान् स्तुवन्ति सर्वे कवयः प्रसन्नाः ॥४६॥ इति श्रीसूरजीपुत्रस्य इन्द्रजीकस्य वर्णनम् ।
१. सुषमा देव्यां । २. सूरजीकस्य ।
For Private And Personal Use Only