SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां वराटकमात्रमपि न ददामि घोटकयोः का वार्ता । एवं चेन्नाहं समुद्रपारं प्रापयामि भवन्तं । एतद्वचनं श्रुत्वा कमलश्रिया समुद्रदत्तं प्रति भणितंहे कान्त, जलगामिनं तुरंगममारुह्याकाशगामिनं हस्ते धृत्वा समुद्रमुत्तीर्य निजगृहं गम्यते आवाभ्यां । समुद्रदत्तस्तथैव कृत्वा निजगृहं गतः । एकदा गगनगामी तुरंगमः समुद्रदत्तेन सुदण्डराजे दत्तः । तेन राज्ञाऽर्द्ध राज्यं दत्तं । निजपुत्र्यनंगसेना विवाहयितुं दत्ता । ततः समुद्रदत्तः सुखी भूत्वा परत्र साधनं दानं पूजादिकं सर्वमपि करोति । एकदा राज्ञाऽसावश्वः परममित्रसूरदेवश्रेष्ठिहस्ते प्रयत्नाथ दत्तः । उत्तमानां मैत्री आधिपत्येपि न गच्छति । यदुक्तम् " पापं निवारयति योजयते हिताय गुह्यं निगृहति गुणान्प्रकटीकरोति । आपदगतं च न जहाति ददाति काले ___ सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥" स श्रेष्ठी महता यत्नेन पालयति । एकदा सूरदेवश्चिन्तयति असावश्वो नभोगामी । अस्योपयोगस्तीर्थयात्राकरणेन किमर्थं न गृह्यते ? यदुक्तं " यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो ___ यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा नादीप्ते भक्ने प्रकूपखननं प्रत्युद्यमः कीदृशः ॥" ततो लालयित्वा वारत्रयं करेण ताडयित्वाश्वमारुह्याष्टम्यादि For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy