________________
Shri Mahavir Jain Aradhana Kendra
९८
www.kobatirth.org
तथा चोक्तम्
सम्यक्त्वकौमुद्यां
Acharya Shri Kailassagarsuri Gyanmandir
तथा चोक्तम् —
" शक्यो वारायितुं जलेन दहनं छत्रेण सूर्यातपः व्याधिर्भेषजसंग्रहैश्व विविधैर्मंत्र प्रयोगैर्विषम् । नागेन्द्रो निशितांकुशेन समदो दंडेन गोगर्दभौ सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ " अशोकेनोक्त-मसौ मन्दभाग्यः । यो मन्दभाग्यस्तस्य समीचीनं वस्तु नो भातीत्येवं निरूप्य गृहं गतः । सर्वपरिवारलोकं पृष्टवान्केनास्य घोटकभेदो दत्तः समस्तपरिवार लोकेन शपथं कोशपानं कृत्वा स्वप्रतीतिदत्ता । केनचिद् धूर्तेनाशोकस्याग्रे कमलश्रीचेष्टितं निरूपितं सर्वमपि । ततोऽशोकेन स्वमनसि चिन्तितमहो दुष्टेयं ।
“ जले तैलं खले गुह्यं पात्रदानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ "
अन्यच्च
" विचरन्ति कुशीलेषु लंघयन्ति कुलक्रमम् । न स्मरन्ति गुरुं मित्रं पतिं पुत्रं च योषितः ।। सुखदुःखजयपराजयजीवितमरणानि ये विजानन्ति । मुह्यन्ति तेपि नूनं तत्वविदश्वेष्टितो स्त्रीणां । अनृतं साहसं माया मूर्खत्वमतिलोभता ।
निस्नेहं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ||
22
पुनरप्यशोकेन भणितं - यदि तुरंगमं न ददामि तर्हि प्रतिज्ञाभंगः ।
महता प्रतिज्ञाभंगो न करणीयः ।
For Private And Personal Use Only