________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकथा ।
मुनिनाथ, मम जैनव्रतं प्रयच्छ । मुनिना जैनव्रतं दत्तम् । तेन स्वीकृतम् । तदा जैनो भूत्वा राजा वदति-भो भगवन् , कीदृग्विधं दानं दातव्यं, कस्मै कस्मै च दातव्यम् ? मुनिनोक्तम्-आगमोक्तविधिना दानं दातव्यम् । तथा चोक्तम्--
" न दद्याच्छैशवे दानं न भयानोपकारिणे ।
न नृत्यगीतशीलेभ्यो हासकेभ्यश्च धार्मिकः ॥" पुनः
“ यथाविधिं यथादेशं यथाद्रव्यं यथागमम् । यथापात्रं यथाकालं दानं देयं गृहाश्रमे ॥" विविधं दानं मुनिभ्यो दातव्यम् । तथा च
" विवर्ण विरसं विद्धमसात्म्यं प्रसृतं च यत् । ___ मुनिभ्योऽन्नं न तद्देयं यच्च भुक्तं गदावहम् ॥ उच्छिष्टं नीचलोकार्हमन्योद्दिष्टं विगर्हितम् ।
न देयं दुर्जनस्पृष्टं देवयक्षादिकल्पितम् ॥ ग्रामान्तरात्समानीतं मंत्रानीतमुपायनम् ।
अदेयमापणक्रीतं विरुद्धं चायथार्तुकम् ॥ बालाजानतपःक्षीणवृद्धव्याधिसमन्वितान् ।
मुनीनुपचरेन्नित्यं यतस्तस्युस्तपःक्षमाः ॥" कृपादानं च सर्वेषामपि दातव्यं । एतत् सर्व श्रुत्वा सोमप्रभो राजाऽतीव परिणतः श्रावको जातः
For Private And Personal Use Only