SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थकया। उत्तमपात्रमध्यमपात्रजघन्यपात्राणामौषधाभयाहारशास्त्रदानानि यथायोग्यं दातव्यानि । तथा चोक्तम्" उत्तमपतं साहू मध्यमपत्तं च सावया भणिया । अविरतसम्माइटी जहणपत्तं मुणेयव्वं ॥" पुनश्च,---- " उत्कृष्टपात्रमनगार,-मणुव्रताढयं __ मध्यं, व्रतेन रहितं सुदृशं जघन्यम् । निर्दर्शितं व्रतनिकाययुतं, कुपात्रं युग्मोज्झितं नरकपात्रमिदं हि विद्धि ॥" पुनश्च “ अभीतिरभयादा राहाराद्भोगवान्भवेत् । __ आरोग्यमौषधाज्ज्ञेयं शास्त्राद्धि श्रुतकेवली ॥" यः पुनः-- कुपात्रेभ्यो दानं ददाति स आत्मानं पात्रं च नाशयति “ भस्मनि हुतमिवापात्रेष्वर्थव्यय " इति सौमनीतिः· तथा च " जायते दंदशकस्य दत्त क्षीरं यथा विषम् । तथापात्राय यदत्तं तदानं तद्विषं भवेत् ॥ उप्तं यथोषरे क्षेत्रे बीजं भवति निष्फलम् । तथापात्राय यहत्तं तहानं निष्फलं भवेत् ॥" अन्यच्च For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy