SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयकथा । सरिपार्श्वे दीक्षा गृहीता । वृषभदासश्रेष्ठिनाऽन्यैर्बहुभिश्च दीक्षा गृहीता। मुनिनोक्तं-भो पुत्राः, चारु कृतम् । सर्वेषां पदार्थानां भयमस्ति, वैराग्यमेवाभयं वस्तु गृहीतं भवद्भिः । तथा चोक्तम्--- "भोगे रोगभयं सुखे क्षयभयं वित्ते नृपालाद्भयं दासे स्वामिभयं जये रिपुभयं वंशे कुयोषिद्भयं । माने म्लानभयं गुणे खलभयं काये कृतान्ताद्भयं सर्व नाम भयं भवेदिदमहो वैराग्यमेवाभयम् ॥" ततो मित्रश्रिया भणितं-भो स्वामिन् , मयैतत् सर्व प्रत्यक्षेण दृष्टमतो दृढतरं सम्यक्त्वं जातं मम । अर्हहासेनोक्त-भो भार्ये, यत् क्या दृष्टं तदहं श्रद्दधामि, इच्छामि, रोचे । अन्याभिश्च तथैव भणितम् । ततः कुन्दलतया भणितं सर्वमेतदसत्यं । एतत्सर्व राज्ञा मंत्रिणा चौरेण श्रुत्वा स्वमनसि भणितं-कथमियं पापिष्ठा सत्यस्यासत्यं कथयति । प्रातरियं निर्घाटनीया, गर्दभोपरि चटाप्य । पुनरपि चौरेण खमनासि चिन्तित-महो,-" गुणं विहाय दोषं गृह्णाति दुर्जनः " लोकोक्तिरियं सत्या । तथा चोक्तम्---- "दोषमेव समाधत्ते न गुणं विगुणो जनः । जलौका स्तनसंपृक्तं रक्तं पिबति नामृतम् ॥" इति द्वितीयकथा। For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy