________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(10)
६. भाडेत, पनिष विकास, पृ. २४
(11) वाचस्पति गैरोला, सं. सा. का संक्षिप्त इतिहास ५, १७
(१२) वही पृ. १७ (43) वही पृ. २० (१४) डॉ. उपाध्याय बलदेव. वै. सा. और संस्कृति पृ. २४२
(१५) वहो २४२-२४४ (१६) महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किचित्सा काष्ठा सा पय गतिः ।
- कहो...३.११
(१७) हा कारण सांख्ययोग्णाधिगम्यं ।
ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।
- श्वेताश्वतर उप. ६.१३
(१८) ऋषि प्रसूतं कपिलं, यस्तभग्रे ।
ज्ञानबिभर्ति जायमानं च पश्येत् ॥
- श्वेताश्वतर ५.२
(१८) प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमर्यन ।
पटेनात्मानमन्त(यावस्थित इत्यवस्थित इति ।।
- मैत्रायणी २.१५
(२०) डॉ. उपाध्याय बलदेव, वै. सा. और संस्कृति पृ. २४३
(२१) तस्य यथाभिननं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एता दिशं व्रजति स ग्रामादाएं पृच्छन्पण्डिता मधात्री गन्धारानेबोपसम्पद्ये तैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिर पावनविमोश्यक सम्पदम्य इति ।।
-छा.उप. ६.४.२
(२२)
डॉ. चतुर्वेदी, ब्रह्मसूत्र, उपनिषद एवं श्रीमद् भागवत् पृ. ७१
(२3) वाचस्पति गैरोला, सं.सा. का संक्षिप्त इति, पृ. १८
२३
For Private And Personal Use Only