________________
Shri Mahavir Jain Aradhana Kendra
संत्यनोध :
(१)
(२)
(3)
(४)
(4)
(9)
(9)
(८)
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांत प्रहिणोति तस्मै ।
तह देवमात्मबुद्धि प्रकाशं मुमुक्षुः शरणमहं प्रपद्ये” ॥
ऋग्वेद..
तस्मा॑दि॒गळ्जायत
स्वामी विवेकानंद, वेदान्त पू. १३
वेदवाणी उपनिषद् - विशेषाङ्क ~१, पृ. ४
एवं वा अरे महतो भूतस्य निःश्वसितमेतद् यद ऋग्वेद यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः ।
- वृक्ष. ३.४.१०
वागाम्भणीय सूक्त
પ્રકરણ-૧
ઉપનિષદોનો ઉદ્ભવ અને વિકાસ
दुगळेजायत वि॒राजो॒ अधि॒ पुरु॑षः 1
स जा॒तो अत्य॑रिथ्यत॒ पा॒श्वाद् भूमि॒मथो॑ पु॒रः ॥
www. kobatirth.org
अतुर्थम् ॥
सर्वज्ञानमयो हि सः ।
सर्वे वेदात् प्रसिध्यति ...... ।
(c)
पुरा ज्ञानरुपमानन्दमयमासीत्
- श्वेता. ६.१८
- प्रा. ७.१.२
1\
- ऋग्वेद १०.१०.५ पुरुष सूक्त
- मनुस्मृति १.२३
मनु स्मृति
ऋची अक्षरे परमे व्योमन् यस्मिन् दंवा अधिविश्वे निषेदुः ।
वस्तन्न वेद किमचा करिष्यति य वृत्तांद्वंदुस्त इमं समासतं ॥
ha
૨૧
- ऋावेद १०
- ऋग्वेद १.१६४.३९
किलेद......न किंचनासीन्न द्यौनांन्तरिक्ष न पृथिवी केवलं ज्योतिरुपपनाद्यन्तपनण्वस्थूलरूपरूपं रूपवदविज्ञेयं
Acharya Shri Kailassagarsuri Gyanmandir
अव्यक्तो. पृ. ४८८, उपनिषत्संग्रह
For Private And Personal Use Only