________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
133) क्वचिन्मन्न वत्रिवुद्धिः.......... !
--महा...१३० १३१
33) न मे पार्थास्ति कर्तव्यं, त्रिषु लोकेषु किञ्चन ।
नामवाप्तमवाप्तव्यं, वत एव च कर्मणि ॥२२॥
--- गीता ३.२२
(४) नाकम्भुनियोक्तव्यं नानार्येण सह वसेत् ।।
मही, ४.२२
(૩૫) શ્રી વિનોબા ભાવે, ગીતા પ્રવચનો પૃ. ૩ર (35) आरुणि उप, १ २ (36) आणि उप. ५ (3८) महो. २.५५ (3) महो. ४.१३० (४०) चित्तस्य हि प्रसदेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्यात्यानि स्थिवा सुखापव्ययपश्नुते ॥
- मैत्रयो उप. ॐ...६
(४५) छा. उप. शा. भा. १.१ (४२) प्रा. सिनम, ७. माव्य-५.२ (४३) नष्टं पापं विशुद्ध स्याचितदर्पणमद्भुतम् ।
पुनर्ब्रह्मादिभोगेभ्यो वैपाय जायते हदि ।।
- श्री जा. द, उप. ६.४६
(४४) कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
- गीता अ.
(४५) तस्यै तप; दमो कति प्रतिष्टाः ।।
-कन..
(४, डॉ. त्रिपाठी, उप. में कर्मवाद, पृ. १३५ (४७) छा. उप. ७.२१.१ (४८) छा. उप. ८.६..
२८३
For Private And Personal Use Only