________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(16) छा: उप. २.२४.२ (१e) येन कर्भाण्य॒पसौ मनोषिणों य॒ज्ञंषु कृण्वन्ति निजामु धीराः ।
- यजुर्वेद - शिवसंकल्पसूक्त
(२०) डा. उप. ५.२४.५ (२१) श्री जा. द. उप. ७.३-५, ५.२ (२३) यत्कोधि यदश्रासि यज्जुहोषि ददसि यत् । यतास्गमि कौन्तेय तल्कुरुष्व गादर्पणम् ॥
- गीता अ. ... (२) (अ) सर्वदा सर्वकृतार्व: परमात्मोदाहा; ॥
- महो, ४.५६ (23) संन्यासो २.२२ (१४) संन्यासो २.४६ (२५) रागद्वेषौ सुरवं दु: धर्माधर्मों फलाफले । यः करोत्यनपेट्यैव स जवन्मुक्त उच्यते ॥४९॥
- महो. २.४२.-५१ (25) कामकारेण चैक ।
- ब्रह्मसूत्र ३.४-१५
(२७) कर्मत्यागान्न संन्यास न प्रेषोच्चारणेन तु ।
संधौ जीवात्वरेक्यं संन्यासः परिकीर्तितः ।
- 'मैत्री उप. २.१७
(२८) सर्वेन्द्रियविहीनोऽगि सर्वकादित्य ।
..- पोर्चयो उर. ३.१५
(२८) मैत्रेगी उप. २.१७ (30) गीता अ. ३.६ (31, अतश्यात्मनि कर्तृत्वनकर्तृत्व च नै मुन ।
निरिच्छत्वादकर्ताऽसौ कर्ता संनिधिपात्रतः ||
- महो. ४.५४
२८२
For Private And Personal Use Only