________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(i) यहो. ५.६१-६४ (१२) माः एव मनुष्याणा कारणबंधनक्षयोः ॥
(१७. मनसो निगृहीतस्य लोलायोगोऽल्पकोऽपि यः ।
तमबालब्धविस्तारं क्लिष्टात्ताबहा त्यते ॥५.७३ ।। बन्धमुक्तो पहीपालो प्रामात्रेण तुभ्यति परैरबद्धौ नानान्तो न राष्ट्र बहु मन्यते ॥५.७४ ।। एनं मनोमणि ब्रह्मन् वहुपङ्कलंकितम् । विवेकवारिग सिद्धयै प्रक्षाल्यालोकवान् भव ||५.८३॥
- मही, उए. ...७१-८३
(१४) महो. उप. ५. ९८-१७० (१५) महो. उप. ४. ५२-५३ (15) स्वपौरुषैकसाध्गेन स्वेप्ति त्यागिरुणा ।
पनः प्रशम्ममात्रेण विना नास्ति शुभ गति; ॥
अस्कल्पनशस्त्रेण छिन्नं चित्तमिदं यर ।
सर्व सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥
-नहो. ४.१०.९१
(19) महा. ४.१२५-१२१ (१८) .........प्राणाना मालुप्त्यै मन्त्रा: संकल्पन्ने मन्त्रामा सकलाल क्रमाग कल्पनं कर्मणा संबलपी संकः संकल्पते लोकस्य संयन्त्यै सव संकल्पतं म २८ संकल्पापासवति ॥
____ ...छ.उ. ७.४.२
(1) डॉ. रानडे, उप. दर्शन क रचनाताक सर्वेक्षण पृ. ८८
- अनु. रामचन्द्र तिवारी (२०) चित्राव संकल्पाद् भूयो यदा व चेतवत:थ संलल्पयतं । ....दि वैष्प मेलायत, चिननामा, चित् निटा चित्तमुपास्त्वति ।
-छा.उप. ७.१.१.२
૨૮
For Private And Personal Use Only