SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (i) यहो. ५.६१-६४ (१२) माः एव मनुष्याणा कारणबंधनक्षयोः ॥ (१७. मनसो निगृहीतस्य लोलायोगोऽल्पकोऽपि यः । तमबालब्धविस्तारं क्लिष्टात्ताबहा त्यते ॥५.७३ ।। बन्धमुक्तो पहीपालो प्रामात्रेण तुभ्यति परैरबद्धौ नानान्तो न राष्ट्र बहु मन्यते ॥५.७४ ।। एनं मनोमणि ब्रह्मन् वहुपङ्कलंकितम् । विवेकवारिग सिद्धयै प्रक्षाल्यालोकवान् भव ||५.८३॥ - मही, उए. ...७१-८३ (१४) महो. उप. ५. ९८-१७० (१५) महो. उप. ४. ५२-५३ (15) स्वपौरुषैकसाध्गेन स्वेप्ति त्यागिरुणा । पनः प्रशम्ममात्रेण विना नास्ति शुभ गति; ॥ अस्कल्पनशस्त्रेण छिन्नं चित्तमिदं यर । सर्व सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥ -नहो. ४.१०.९१ (19) महा. ४.१२५-१२१ (१८) .........प्राणाना मालुप्त्यै मन्त्रा: संकल्पन्ने मन्त्रामा सकलाल क्रमाग कल्पनं कर्मणा संबलपी संकः संकल्पते लोकस्य संयन्त्यै सव संकल्पतं म २८ संकल्पापासवति ॥ ____ ...छ.उ. ७.४.२ (1) डॉ. रानडे, उप. दर्शन क रचनाताक सर्वेक्षण पृ. ८८ - अनु. रामचन्द्र तिवारी (२०) चित्राव संकल्पाद् भूयो यदा व चेतवत:थ संलल्पयतं । ....दि वैष्प मेलायत, चिननामा, चित् निटा चित्तमुपास्त्वति । -छा.उप. ७.१.१.२ ૨૮ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy