________________
Shri Mahavir Jain Aradhana Kendra
siner
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भब - ४.४.६ संत्यता: () डॉ. रनई उप., दर्शन को रचनात्मक सर्वेक्षाग: पृ. ७७
- अनु- रामानन्द तिवारी (३) अन्न्मय हि सोच मनः ।
- मा. न. ६.५.४ जो अन्नमशित या विधीयते तस्य यः स्थविग्यो धानुस्तत्पुरोषं भवति य मागतमा योणिष्टास्तम्नः ||
-छा. ठप.६५.१
{५)
आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
स्याः स्निग्धाः स्थिरा उद्या, आहारा: सात्विकप्रियाः ।।
कटवासलवणात्युष्णतीक्ष्णक्षविहिनः । आहारा राजस्स्येष्टा, दुःखसोकामयप्रदाः ॥ यातयाम पतरस, गृति पर्युषितं च र । अच्छिष्टमपि चापेध्य, भोजन तामसांप्रयम् ॥
- गीता अ, १७.८-१३
(6) ा . उप. ६.२६.२ (३) जोन च यक्ष सोम्य महतोऽनातस्यैकगार खातमान परिशिष तृपंपसमाधाय प्राकालयनेन तता:पि बहु दहेत् ।
-छा. 44.
1.7
(८) तरय चंचलता यैषा स्थविधा वारसात्मिका ।
वातनाऽपरनामों ना विचारेण विनाशाय । ५७१ ॥
• महो, .६८-२-१ (४) पाकथेश प्ररलेन गस्पिने गदे मनः : योज्यतं तत् पद प्रायः निर्विकल्या भवानध ॥ ४.१०२ ॥
- मही. ४.१०२.१०८
(10) महो. उप. ५. ५६-५८
૨૭૯
For Private And Personal Use Only