________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३) प्राय पुण्यकृताल्लोकानुषित्वा शाश्वताः समाः ।
प्रचीनां श्रीमती गह, योग्भ्रष्टोऽभिजायते ।।
अथवा योगिनामेव, कुले भवति धीमताम् ।
एतदिदुलभतर, लोके जन्म यदीदृशम् ॥
... गीता . ६.४१-४२
(१३) छा. उप. ५.१०.६ ११४) ...अतीतानागतानेकदेहाना जीवस्पैकरूपत्वात् एकस्यापि जमवसायनेकोत्संभवात् स्वंशरीराणां जवस्यैक -- रुगत्वाच्न । तस्मान्न जीतो ब्राह्मण इते ॥
(१५)
छा. उप. ५.१०.८.
(१) स वा एन आत्मत्यदेवशं नीत इत्र सिनासितः कर्मफलैरभिभूयमान इत प्रतिशतीरंप चरत्यव्यस्तत्वात सूक्ष्मत्वादहश्यत्वादाग्रहत्वान्निर्ममताच्चानस्थोhd cheeraस्थितः ।
-मैत्री. उ. २.६०
(१७) सोऽहमित्येतादिधे स्मन्संसार कि कामोपभोगेरवाश्रितस्यासकदुपवर्तनं पश्यत............ !
__-मैत्रेयो उप.२
(१८) वासांसि जोणानि यथा विहाय नवानि गृहणाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णायकनि संयाति नवानि देही ।।
(१८) छा. उप. ६.१.३ (२०) असंशयवता मुक्तिः संश्याविपचेतसाम् ।
नमक्तिउन्मजन्मान्ते तस्माद्रिश्वासमाप्नुयात् ।।
-मैत्रेयी. ग. अ. २-१६
(२५) अश्वावधानश्च संशयातया विनश्यति ।
नायं लोकोऽस्ति परो, सुख संशयात्पनः ।।
-मीता ४.४०
૨૪૭
For Private And Personal Use Only