SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३) प्राय पुण्यकृताल्लोकानुषित्वा शाश्वताः समाः । प्रचीनां श्रीमती गह, योग्भ्रष्टोऽभिजायते ।। अथवा योगिनामेव, कुले भवति धीमताम् । एतदिदुलभतर, लोके जन्म यदीदृशम् ॥ ... गीता . ६.४१-४२ (१३) छा. उप. ५.१०.६ ११४) ...अतीतानागतानेकदेहाना जीवस्पैकरूपत्वात् एकस्यापि जमवसायनेकोत्संभवात् स्वंशरीराणां जवस्यैक -- रुगत्वाच्न । तस्मान्न जीतो ब्राह्मण इते ॥ (१५) छा. उप. ५.१०.८. (१) स वा एन आत्मत्यदेवशं नीत इत्र सिनासितः कर्मफलैरभिभूयमान इत प्रतिशतीरंप चरत्यव्यस्तत्वात सूक्ष्मत्वादहश्यत्वादाग्रहत्वान्निर्ममताच्चानस्थोhd cheeraस्थितः । -मैत्री. उ. २.६० (१७) सोऽहमित्येतादिधे स्मन्संसार कि कामोपभोगेरवाश्रितस्यासकदुपवर्तनं पश्यत............ ! __-मैत्रेयो उप.२ (१८) वासांसि जोणानि यथा विहाय नवानि गृहणाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णायकनि संयाति नवानि देही ।। (१८) छा. उप. ६.१.३ (२०) असंशयवता मुक्तिः संश्याविपचेतसाम् । नमक्तिउन्मजन्मान्ते तस्माद्रिश्वासमाप्नुयात् ।। -मैत्रेयी. ग. अ. २-१६ (२५) अश्वावधानश्च संशयातया विनश्यति । नायं लोकोऽस्ति परो, सुख संशयात्पनः ।। -मीता ४.४० ૨૪૭ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy