________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनम - ४.४.६ संयनों (1) डॉ. रानाडं, उपनिषद् दर्शन का रचनात्मक नर्वेक्षण - पृ. १७३ (२) वही पु. १०३-१०४ (3) वही पृ. १०३-१०४ (४) सूर्य चक्षुर्गच्छतु बातमात्मा ह्या से गच्छ पृथ्विों व थर्मणा ।
अपों वा गच्छु यरित्रं ते हित-मोषधी प्रति तिग्मा शोरैः । अजो भागस्तपसा त तपस्य॒ तं ते शांचिस्तपतु तं ते अनिः । वास्तै शिवास्तचौ जातवेद स्तापर्यहेनं सुकृतामु लोकम् ॥
..
वंद १०,१६.३-४
(५) डॉ. रानाडे, उपनिषद् दर्शन का रचनात्मक सर्वेक्षण - J. १०३ (१) सर्व खल्विदं ब्रह्म जिलानिति शान्त उपासत । अथ रखनु तुमयः पुरुषो यथाक्रतुस्मिल्लोर्क रूषो भवति जथेतः प्रेत्य भवति सक्रां कुर्वीत ||
- का. उप. ३.१४.१
(७) गीता ८.६ (८) डॉ. एस. एन. दासगुर - भा. द. का इति. . ७.९०-२१ (e) अथ यदु वैवास्मिनव्यं कुर्वन्ति यदि ध नार्चिपमेशा संभवन्यायोऽहरह आपूर्व भाप पक्षमापूर्यमाषपक्षाधान्य ददति मासा न्तान्मासंभ्यः सदासर संवत्परादादित्यमादियाचन्द्र - पसं चन्द्रमसो नियुत तत्पुरुषां मानमः स एनान्द्रा गमयत्येषदेवपथो वहापथ गर्तन प्रतिपद्यमाना इन मानत |
--छा, उप. १.१५.५
(10) अभ्रं भूत्वा न भवति मघं भूत्वा प्रवपत्ति त इह बाहयका प्रियनस्पतायातसमापा हात जायलोऽला वं खल दुनिष्प्ररतरं यो यो अन्नमति यो रेत: सिंचति त्द भूय तक भति ॥५.१०.६।।
-छा, उप.५.१०.२-६
(११) तध-इह रमणीयचरगा अभ्यासा हयते मिण यां योनिमाप ५ रन्ब्राह्मण्योनि वा क्षत्रियोनि वा वैश्ययोनि वाथ पदह कपृयत्रणा अभ्यासो ह यत्त कपूया योनिमाप स्वयोनि वा सूकर- योनि वा चाण्डाल योनि षः ॥
२४६
For Private And Personal Use Only