SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्नतः । धरा विवरमानानां कोटानां समतां गताः । - संन्यासी, ३, ४ .. ४६ (४७) रागद्वेषवियुक्तैस्तु, विषयानिन्द्रियैश्वरम् । आत्यवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ - सीता अ.२.६८ (४८) आत्मनेऽस्तु नमस्तुभ्यपविच्छिन्नविदात्मने । परामृष्टोऽस्मि बुद्धिमि प्रोदितोऽधिरादहम् ।। 'उदतोऽस्मि विकल्पयो योस्मि मोऽस्मि नमोऽस्तृतं ! लुभा महयनन्ताय मा चिदात्मन:: - संन्यासी.२.४७-४८ (४८) नमस्तुभ्यं परेशाय नमो महां सियान च । तिष्ठन्मपि हिनासीनो गच्छनपिन गच्छति ।। (40) मैत्रेयी उप. ३.७-१० (41) यस्य नाहंकृत भाबी बुद्धिर्यम्य न नित्यने । यः समः सर्वभूतं जीवितं तस्य शोभते ॥ -संन्यास.... (५२) अहमस्मि पर चास्मि ब्रह्मास्मि प्रभारस्यहम् । सर्वलोकमुश्वास्मि मधलाकामिनीऽस्म्यहम् ।। १६ मानाबमानहीनोऽस्मि निगुणोऽस्मि शिवोऽस्म्यहम् । द्वैताद्वैतविहीनोऽपि द्वन्द्वहीनोऽस्मि सेऽस्म्यहम् ॥२॥ .-मित्रया उप..६.१८ (43) अनिकेतश्चरेत् । भिक्षाप्ती निदिध्यासनं दध्यात् । -कुण्डिकी.. ૧૫૭ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy