________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्नतः ।
धरा विवरमानानां कोटानां समतां गताः ।
- संन्यासी, ३, ४ .. ४६
(४७) रागद्वेषवियुक्तैस्तु, विषयानिन्द्रियैश्वरम् ।
आत्यवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥
- सीता अ.२.६८
(४८) आत्मनेऽस्तु नमस्तुभ्यपविच्छिन्नविदात्मने ।
परामृष्टोऽस्मि बुद्धिमि प्रोदितोऽधिरादहम् ।। 'उदतोऽस्मि विकल्पयो योस्मि मोऽस्मि नमोऽस्तृतं !
लुभा महयनन्ताय मा चिदात्मन::
- संन्यासी.२.४७-४८
(४८) नमस्तुभ्यं परेशाय नमो महां सियान च ।
तिष्ठन्मपि हिनासीनो गच्छनपिन गच्छति ।।
(40) मैत्रेयी उप. ३.७-१० (41) यस्य नाहंकृत भाबी बुद्धिर्यम्य न नित्यने ।
यः समः सर्वभूतं जीवितं तस्य शोभते ॥
-संन्यास....
(५२) अहमस्मि पर चास्मि ब्रह्मास्मि प्रभारस्यहम् ।
सर्वलोकमुश्वास्मि मधलाकामिनीऽस्म्यहम् ।। १६ मानाबमानहीनोऽस्मि निगुणोऽस्मि शिवोऽस्म्यहम् । द्वैताद्वैतविहीनोऽपि द्वन्द्वहीनोऽस्मि सेऽस्म्यहम् ॥२॥
.-मित्रया उप..६.१८
(43) अनिकेतश्चरेत् । भिक्षाप्ती निदिध्यासनं दध्यात् ।
-कुण्डिकी..
૧૫૭
For Private And Personal Use Only