________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
131) विश्वायमनुसंयोग मनसा भावयेत् सुधीः ।...... !
- कुणिका, उत्र. १४
(३२) संन्यासी. २.२१
(33) सेन्यासो, २.२२ (३४) संन्यासः षड्विधो भवति कुटींचकबहूदकहमपरमहंमतुरीचालीताबभूताश्चेति ।।
- मन्याम. २.२३
(३५) संन्यास्रो. २.२४ (3) बहूदक: शिखादिकथाधरास्त्रिपुण्डधारी कुटचिककत्सर्व समां मधुकरवृत्याकबगाशा ।।
- मंचासो. २.२५.
(39) संन्यास. २.२६ (४) संन्यासो. २.२५ (३८) तुरीयातीतो गोमुखवृत्त्या फलाहारी, अन्नालारा, बंदगृहत्रये, दहमासान्दशिष्टो दिगावः कुलपच्छरीरनिक; ॥
- संन्यासो. २.२८ (४०) संन्यासो. २.२८ (४१) अवधूतस्त्वनियमः पतिताभिसस्तनजनपूर्वक सबंधतंत्र जगरवृत्याहार: स्वरुपाचपातपाः
-संन्यामो. २.२९.३०
(४२) संन्यासो.३-७४
(४३) त्वाचा क्षणविनाशिन्या प्राणप्राध्योऽयमन्यथा ।
चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचंतनः ॥ ३२ ॥
-- संन्यासा. ६.३२-३६.
(४४) मयैवैताः स्फरन्तीह विचित्रन्द्रितपश्तयः ।
तेजसान्त: प्रकाशन यथाग्निकणपङक्तयः ॥
- संन्यास.२.३५
(४५) प्रसूत्र - विरफुलिङ्गा । (४६) ईहानीहमथैरन्तयां चिदाधीलता पलैः ।
सा चिन्नोतरादितुं शक्ता पाशन्बद्धव पक्षिणी ।।
૧૫
For Private And Personal Use Only