________________
Shri Mahavir Jain Aradhana Kendra
(c) गुरुणा चौपदिष्टोऽपि तत्र संबन्धवर्जितः ।
astrita
मन्त्राभ्यासी जरः स्मृतः ||११अ
(९०) श्री भन्नथुराम शर्मा, श्री योगस्तुभ, भू. १५०
(८१) खेन पृ.१५र
(९२) बज्ञायां जपयज्ञोऽस्मि ।
(८३) सगाद्यपेतं हृदयं वागदुष्टानृतादिनः i
हिंसादिरहितं कर्म वत्तदोश्वरपूजनम् ॥
www. kobatirth.org
(c) सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
प्रत्यगित्यवगन्तव्यं दात बुधाः ॥
(९७) स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं ।
(९४) श्री मन्नथुराम शर्मा, श्री योगीस्तुाम, पृ. १४७ (८५) पत्रं पुष्पं फलं तोयं यो में भक्त्या प्रयच्छति ।
तदहं भक्त्य॒पहृतमम्नामिवतात्मनः ।
श्री जा. उप. २.११-१६
- गीता- अ. १०.२५
- श्री ता.उप. २.८
-
- गीता अ. ९.२६
श्री. द. उप. २.९
व्यासमुत्र २.३२
(८८) डॉ. बंचलंकार में सांगविधा, पृ. ४६
(૯૯) પૂ. પાદ શ્રીમન્નથુરામ શર્મા, શ્રી સાંગકૌસ્તુભ, પૃ. ૧૫૩ (100) स्वस्तिकं गोमुख पद्मं वीरसिंहासनं तथा ।
भद्रं मुक्तासनं चैव मयूराममंत्र ॥ 'सुखासनसमाख्यं च नवमं मुनिपुङ्गव । जानूर्वोरन्तरे कृत्वा सम्यक् पादतलं उभे ॥
૧૨૫
श्री जा. द. ३५. ३.१.२
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir