SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेनियम । सर्वत्र विगतस्नेह: संतोयं परमं विदुः । ौते स्मार्त च विश्वासो यत्तदारितक्यमुच्यते ॥ - श्री जा.द. उप.२.५-६ (७८) संतोषादनुत्तमः सुखला"भः.....। - योगसूत्र २.४२ (८०) न्यायार्जितधन श्रान्ते श्रद्धया वैदिक जने अन्यद्वा यत्प्रदोचन्ते तदादानं प्रोच्यतं मया ।। (८३) दातव्यमिति यट्टानं दीयतेऽनुपकारिणे । देशे कासेच पात्रे तहान सात्विकस्मतम् ।।२०। (८२) पू४५५६ गुरुव; श्री योस्तुमि, पृ. १४.३ (23) श्री आ. द. उप. २.६ (८४) श्रीमन्नथुराम शर्मा, श्री योनौनुम, पृ. १४५ (८५) वंद लौकिकमागेपु कुत्सितं कर्म यद्भबंन । तम्मिन्भवति या लज्ज्ञा होसैसि प्रकीर्तिता । वैदिकंषु च सर्वेष अदा या सहा मतिबिन् । - श्री जा. द, प, २.१॥ (८) वैदिकंपु च सर्वच श्रद्धा या सा मतिभवत् ॥ --- श्री जा. द. उप.१.१० (८) अश्रया हुलं दत्तं ततस्ता कृतं च यत् । असदित्युच्यतं पार्थ न न तत्प्रेत्य मा इस ॥ -गांता अ. १७.२८ (८८) श्रीमानसमामा, श्री योगौस्तुम., पृ. १४८ ૧૨૪ Kng... For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy