SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 APPENDIX II.--continneil, वंदे पद्माकरं भट्ट भट्टाचार्यगुरुं सदा ।। तच्छिष्यगणमुख्यं श्रीहंसधर्मप्रकाशकं ॥ २५ ॥ वंदेहं तच्छिष्यवयं श्रीमच्छ्रवणभट्टकं ॥ श्रीमद्वंदावने राधाकृष्णलीलाविहारदं ॥ २६ ॥ तच्छिष्यं श्रीभूरिभट्टं वंदे भूरिगुणाकरं । अज्ञानतिमिरांधानां भक्तिरूपं विभाकरं ॥ २७ ॥ तच्छिष्यं माधवं भट्ट वंदे भूदेवप्त दुरुं ॥ माधवानंददातारं पातारं सर्वदा सतां ॥ २८ ॥ वंदेहं श्रीश्यामभट्ट श्यामश्यामागुणार्णव ॥ मडनं सर्वसाधूनां भंडनं साधुवैरिणां ॥२९॥ तच्छिष्यं सर्वदा वंदे श्रीमद्गोपाल भट्टकं ।।। गोपीगोपाललीलानां मंदिरायतमुंदरं ।। ३० ॥ श्रीबलभद्रभट्ट तच्छिष्यं विद्यानिकेतनं ।। महोदारं जनाधारं प्रचारं भक्तिसंपदा ॥ ३१ ।। श्रीमद्रोपीनाथभट्ट वंदे तच्छिष्यभूषणं ॥ अविरोधमताध्यक्षं विरोधमतदूषणं ॥ ३२ ॥ तच्छिष्यं श्रीकेशवाख्यं भक्तं वंदे समुक्तिदं ।। मंत्रार्थदाय(य)कं श्रीमन्मंत्रराजविधायि(य)कं ॥३३॥ श्रीमंत गंगलं भट्ट वंदे मंगलमूर्तिकं ॥ निर्गुणानां सतां नित्यं प्रेमभक्तिप्रपूर्तिकं ॥ ३४ ॥ तच्छिष्यवर्यं जनवैरिचंडं काश्मीरिणं केशवभट्टमंडं । वंदे सदा ब्रह्मतेजोग्निकुंडं दिग्जिगुरुं शारदावासतुंड ॥ ३५ ॥ भक्त्यालवालं हरिदासघालं दासारिकालं भजने रसालं ॥ काश्मीरिणं केशवभट्टशिष्टं वेदे सदाहं हरिभक्तिनिष्ठं ॥ ३६ ॥ तच्छिष्यं सर्वदा वदे श्रीमन्ड्रीभट्टनामकं ॥ अनंतभक्तकर्तारं भर्तारं प्रेमसंपदां ॥ ३७ ॥ तच्छिष्यं श्रीहरिव्यासं देवं देव्यादिसद्गुरूं। वंदेहं सच्चिदानंदं राधाकृष्णस्वरूपकं ।। ३८ ॥ तस्य श्रीपरशुरामदेवं शिष्यमहामुनि ॥ For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy