________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्यानां विस्तारः सुलभो येषां सकाशाद् भवति ।
सन्तु शरण्या
उपाध्यायाः ॥४॥
कष्ट - कोटीः ।
विध्यापित - भव-तापाः येषां दर्शन मात्र क्षपयति भव्यानां इह तेषां साधूनां पद- कमलं को न प्रणमति ? ॥५॥ एवं परमेष्ठीनां पञ्चानां भाव- पूजनं कृत्वा । अहमल्पज्ञः काव्यं कर्तुं सहसा प्रवृत्तोऽस्मि ॥६॥ पर-पुद्गल सक्तानां कथं क्रियते सुखानां परिभाषा । दुःखानामपि तथैव च हन्त ! विचित्रोऽस्ति संसारः ॥७॥ किं हसनं, किं रोदनं कः शोकोऽत्र को नु आनन्दः ? पुद्गल-धर्माणां किल सर्वा क्षणभङ्गुरा लीला ||८|| कथमेकस्मिन्नपि जन्मनि जीवोऽनुभवति कर्म - वैचित्रीम् । कथा रत्नपालस्य च निदर्शनं सम्यगिहास्ति ॥ ६ ॥ काव्यच्छटा-विरहितमपि स्वभाव सरसं कथानकं मधुरम् । अनलंकृतोऽपि वालो नाकर्षण- कारकः किं नु ? ॥ १० ॥
,
For Private And Personal Use Only