________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीचन्दनमुनि - विरचिता
प्राकृत भाषा निबद्धा रत्नपाल - कथा
तत्र काव्यकारकस्य परमेष्ठि- पञ्चक- स्मृतिरूपं
मंगलाचरणम्
आर्या-छन्दांसि
विलसति यत्रानन्तं ज्ञानादीनां चतुष्ककं सहजम् । तेषामर्हतां करोमि स्मरणं सुभक्त्या ॥१॥ कृत्वाऽष्टकर्मणां समूलनाशं स्वभाव-संलीनाः । जन्मावसान - रहिताः सिद्धा मे सिद्धिदा भवन्तु ॥२॥
येषां
सम्यक्त्व-ज्ञान-दानैः ।
महोपकारो वर्तते तेषामाचार्याणां को न कृतज्ञः स्तुतिं कुरुते ? ॥३॥
For Private And Personal Use Only