SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२०] राजविद्या । नाति प्रवर्तते । प्रतिकार्य सीमानोलंघयेत् । जन्तूपजन्तुः प्रजाजनेसूपकारीः तेषामाशीषा तैश्चाधिकाधिक जनसंख्या वा समूहानामधिपतिः सोच्चाधि पतिः । सततमाशीषाहायं परोपकारं सुकृतं दुष्कृतमुपरी गजाप्रभूः पश्यति। राजविद्या राजगुह्यं महतत्त्वं सर्वोपरी परमोपदेश ज्ञात्वा धर्मेण रक्षा न्यायेन प्रजापालनम् स राजाऽखण्ड निस्कण्टकं सुख साहतं चिरकाल पर्यन्तं शाश्वतीः ममाः राज्यं करोति ॥ स्वार्थ सुख भागश्वर्य साम्यावस्थाऽहिं. सावराशीषः धर्म पुरुषार्थ सदाचरणेः श्व सुखस्य साम्यावस्था (संवार्त) सैव सुखमव्ययम् । स्वार्थस्य शान्तिः । भोगस्य स्थितिः परंपरा । ऐश्वर्यस्य प्र. For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy