SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या। [१६] भावेन जगजनाषु विभज्यतःबलबुद्धिभ्यां रक्षान्यायः ताभ्यां राज्यम् । राज्य चिकीर्षकः राजा स्वतन्त्र तथा प्रजा संमिलेत् । रक्षान्याये शासन कार्ये भामराय प्राते सर्व प्रवन्ध कार्येषु वीर सुभटान्क्षत्रियान् नियोक्तब्या। राज्ञा सतुष्ट प्रजा राज्ञां सर्वे धनं बल सर्वम् । प्रजैव राज्ञां परमामित्रा तथैव गजा यदि दया धर्मेण न्याय परोपकारैश्च प्रवर्त्तनं परस्परम् । शुद्धभावेनाधिकुपकार सन्मु. खे न्यूनापकारं न पश्यते । स्वमित्रस्याापचे परी राज्य कर्मचारयः मित्रभावेनापि तेषामधिकारेन भवितुमहति नापिस्व राज्यस्य बलबुद्धयोर्मेदं प्रकाशयेत् । यदि तेशत्रूः भवन्ति महां हानिकर्तुं शक्नुवन्ति । प्रत्येक वा सर्वेषु For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy