________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या। [१६] भावेन जगजनाषु विभज्यतःबलबुद्धिभ्यां रक्षान्यायः ताभ्यां राज्यम् । राज्य चिकीर्षकः राजा स्वतन्त्र तथा प्रजा संमिलेत् । रक्षान्याये शासन कार्ये भामराय प्राते सर्व प्रवन्ध कार्येषु वीर सुभटान्क्षत्रियान् नियोक्तब्या। राज्ञा सतुष्ट प्रजा राज्ञां सर्वे धनं बल सर्वम् । प्रजैव राज्ञां परमामित्रा तथैव गजा यदि दया धर्मेण न्याय परोपकारैश्च प्रवर्त्तनं परस्परम् । शुद्धभावेनाधिकुपकार सन्मु. खे न्यूनापकारं न पश्यते । स्वमित्रस्याापचे परी राज्य कर्मचारयः मित्रभावेनापि तेषामधिकारेन भवितुमहति नापिस्व राज्यस्य बलबुद्धयोर्मेदं प्रकाशयेत् । यदि तेशत्रूः भवन्ति महां हानिकर्तुं शक्नुवन्ति । प्रत्येक वा सर्वेषु
For Private And Personal Use Only