SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविधा। परिज्ञान न्याये ॥ अज्ञानेकृते वा ज्ञेषु बालकेषु भादकद्रव्यमत्तषु उन्मादत्सु नाधिक दोषामन्यते॥ समृधि विनश्य त्यनयात् ॥ एको विवाह श्रेयः यदि धमाधिकारास्ति द्वितिय तृतिय चतुर्थमपि तेनाधिकोनाधिकारः तरुणे चिरकाले वियोग वा स्त्रिपुरुषवाक्षतिजात नियोग वा पुनर्विवाहो'स्वजात्या रुंच्यानुसारा धिकारः॥सम्यगालाच्या प्रचारिताऽ ज्ञा ध्रुवा मयांदा निरुच्यत यथाप्रजासु सुखशान्ति:स्थितिश्च प्रबन्धानांस्थैर्यम् स्थितेमूलम् ॥ यदिसुखशान्तिः किमाथा वैकल्प मापते तर्हितामाज्ञां कृत्स्नशोभा गतावा विपरि वर्तयेत् पश्चान्मन्वंतरामु सार सौनतनाऽऽज्ञा तद्विपरि वर्तनम् पापजागोचरं विधयम् ॥ राज्यशासन १ For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy