SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [छ राजविद्या । सुख दुःख भोगेण सहः प्रप्यन्ते ॥ एतान् शीघ्रं शीघ्रं चाधिकाधिक भूक्त्वा तथा संचय न कृत्वाच शरीरं निश्शेषान्मृ त्युं प्राप्नोति ॥ दीर्घायुः कांक्षिताजना एतान् शीघ्रमभूक्त्वा न समापयति परं सचयं करोति अवश्यं दीर्घायुर्भवति ॥ यावन्ति संचित कमाणि चावशिष्टानि सचितानि च वद्धन्ते तावन्ति शरीरा युःसुधि वज्रयति ॥ इदं मनुष्य एवहि कर्तुं शक्नोति मनुष्याधीन भवेतत् ॥ न शीघ्रं भूक्त्वा न समापयेत् स योग प्रोच्यते तस्यायुर्वर्ष संख्या बहुनि वर्षा णि वर्द्धते ॥ पथ्याशनेन संयमेन निय मेन च योगाभ्यासेनानन्त सिद्धिर्युक्तं शरीरमम्रतां प्राप्नोति ॥ एतेवैशस्य यो योगिनश्च हस्ते भवेताम् || For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy